Friday, 9 August 2013

BhartriHari's Vakyapadiya BhrahmaKandam

भर्तृहरि वाक्यपदीयम्‌


१ काण्ड
अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम्  ।
विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः   । । १.१  । ।
एकं एव यदाम्नातं भिन्नशक्तिव्यपाश्रयात् ।
अपृथक्त्वेऽपि शक्तिभ्यः पृथक्त्वेनेव वर्तते   । । १.२  । ।
अध्याहितकलां यस्य कालशक्तिं उपाश्रिताः   ।
जन्मादयो विकाराः षड्भावभेदस्य योनयः   । । १.३  । ।
एकस्य सर्वबीजस्य यस्य चेयं अनेकधा   ।
भोक्तृभोक्तव्यरूपेण भोगरूपेण च स्थितिः   । । १.४  । ।
प्राप्त्युपायोऽनुकारश्च तस्य वेदो महर्षिभिः   ।
एकोऽप्यनेकवर्त्मेव समाम्नातः पृथक्पृथक्  । । १.५  । ।
भेदानां बहुमार्गत्वं कर्मण्येकत्र चाङ्गता   ।
शब्दानां यतशक्तित्वं तस्य शाखासु दृष्यते   । । १.६  । ।
स्मृतयो बहुरूपाश्च दृष्टादृष्टप्रयोजनाः   ।
तमेवाश्रित्य लिङ्गेभ्यो वेदविद्भिः प्रकल्पिताः   । । १.७  । ।
तस्यार्थवादरूपाणि निश्रिताः स्वविकल्पजाः   ।
एकत्विनां द्वैतिनां च प्रवादा बहुधाता   । । १.८  । ।
सत्या विशुद्धिस्तत्रोक्ता विद्यैवेकपदागमा   ।
युक्ता प्रणवरूपेण सर्ववादाविरोधिना   । । १.९  । ।
विधातुस्तस्य लोकानां अङ्गोपाङ्गनिबन्धनाः   ।
विद्याभेदाः प्रतायन्ते ज्ञानसंस्कारहेतवः   । । १.१०  । ।
आसन्नं ब्रह्मणस्तस्य तपसां उत्तमं तपः   ।
प्रथमं छन्दसां अङ्गमाहुर्व्याकरणं बुधाः   । । १.११  । ।

प्राप्तरूपविभागाया यो वाचः परमो रसः   ।
यत्तत्पुण्यतमं ज्योतिस्तस्य मार्गोऽयं आन्जसा   । । १.१२  । ।
अर्थप्रवृत्तितत्त्वानां शब्दा एव निबन्धनम्  ।
तत्त्वावबोधः शब्दानां नास्ति व्याकरणादृते   । । १.१३  । ।
तद्द्वारपवर्गस्य वाङ्मलानां चिकित्सितम्  ।
पवित्रं सर्वविद्यानां अधिविद्यं प्रकाते   । । १.१४  । ।
यथार्थजातयः सर्वाः सबाकृतिनिबन्धनाः   ।
तथैव लोके विद्यानां एषा विद्या परायम्  । । १.१५  । ।
इदं आद्यं पदस्थानं सिद्धिसोपानपर्वणाम्  ।
इयं सा मोक्षमाणानां अजिह्मा राजपद्धतिः   । । १.१६  । ।
अत्रातीतविपर्यासः केवलां अनुपश्यति   ।
छन्दस्यस्छन्दसां योनिं आत्मा छन्दोमयीं तनुम्  । । १.१७  । ।
प्रत्यस्थमितभेदाया यद्वाचो रूपं उत्तमम्  ।
यदस्मिन्नेव तमसि ज्योतिः शुद्धं विवर्तते   । । १.१८  । ।
वैकृतं समति क्रान्ता मूर्तिव्यापारदर्शनम्  ।
व्यतीत्यालोकतमसी प्रकाशं यं उपासते   । । १.१९  । ।
यत्र वाचो निमित्तानि चिह्नानीवाक्षरस्मृतेः   ।
शब्दपूर्वेण योगेन भासन्ते प्रतिबिम्बवत् । । १.२०  । ।
अथर्वणां अङ्गिरसां साम्ना ऋग्यजुषस्य च   ।
यस्मिन्नुच्चावचा वर्णाः पृथक्स्थितिपरिग्रहाः   । । १.२१  । ।
यदेकं प्रक्रियाभेदैर्बहुधा प्रविभज्यते   ।
तद्व्याकरणं आगम्य परं ब्रह्माधिगम्यते   । । १.२२  । ।
नित्याः शब्दार्थसंबन्धास्तत्राम्नाता महर्षिभिः   ।
सूत्राणां सानुतन्त्राणां भाष्याणां च प्रणेतृभिः   । । १.२३  । ।
अपोद्धारपदार्थाः ये ये चार्थाः स्थितलक्षणाः   ।
अन्वाख्येयाश्च ये शब्दा ये चापि प्रतिपादकाः   । । १.२४  । ।

कार्यकारणभावेन योग्यभावेन च स्थिताः   ।
धर्मे ये प्रत्यये चाङ्गं संबन्धाः साध्वसाधुषु   । । १.२५  । ।
ते लिङ्गैश्च स्वशब्दैश्च शास्त्रेऽस्मिन्नुपवर्णिताः   ।
स्मृत्यर्थं अनुगम्यन्ते के चिदेव यथागमम्  । । १.२६  । ।
शिष्टेभ्य आगमात्सिद्धाः साधवो धर्मसाधनम्  ।
अर्थप्रत्यायनाभेदे विपरीतास्त्वसाधवः   । । १.२७  । ।
नित्यत्वे कृतकत्वे वा तेषां आदिर्न विद्यते   ।
प्राणिनां इव सा चैषा व्यवस्थानित्यतोच्यते   । । १.२८  । ।
नानर्थिकां इमां कश्चिद्व्यवस्थां कर्तुं अर्हति   ।
तस्मान्निबध्यते शिष्टैः साधुत्वविषया स्मृतिः   । । १.२९  । ।
न चागमादृते धर्मस्तर्केण व्यवतिष्ठते   ।
ऋषीणां अपि यज्ज्ञानं तदप्यागमपूर्वकम्  । । १.३०  । ।
धर्मस्य चाव्यवच्छिन्नाः पन्थानो ये व्यवस्थिताः   ।
न तांल्लोकप्रसिद्धत्वात्कश्चित्तर्केण बाधते   । । १.३१  । ।
अवस्थादेशकालानां भेदाद्भिन्नासु शक्तिषु   ।
भावानां अनुमानेन प्रसिद्धिरतिदुर्लभा   । । १.३२  । ।
निर्ज्ञातशक्तेर्द्रव्यस्य तां तार्थक्रियां प्रति   ।
विशिष्टद्रव्यसंबन्धे सा शक्तिः प्रतिबध्यते   । । १.३३  । ।
यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः   ।
अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते   । । १.३४  । ।
परेषां असमाख्येयं अभ्यासादेव जायते   ।
मणिरूप्यादिविज्ञानं तद्विदां नानुमानिकम्  । । १.३५  । ।
प्रत्यक्षं अनुमानं च व्यतिक्रम्य व्यवस्थिताः   ।
पितृरक्षःपिशाचानां कर्मजा एव सिद्धयः   । । १.३६  । ।
आविर्भूतप्रकाशानां अनुपप्लुतचेतसाम्  ।
अतीतानागतज्ञानं प्रत्यक्षान्न विशिष्यते   । । १.३७  । ।
अतीन्द्रियानसंवेद्यान्पश्यन्त्यार्षेण चक्षुषा   ।
ये भावान्वचनं तेषां नानुमानेन बाधते   । । १.३८  । ।
यो यस्य स्वमिव ज्ञानं दर्शनं नातिशङ्कते   ।
स्थितं प्रत्यक्षपक्षे तं कथं अन्यो निवर्तयेत् । । १.३९  । ।
इदं पुण्यं इदं पापं इत्येतस्मिन्पदद्वये   ।
आचण्डालमनुष्याणां अल्पं शास्त्रप्रयोजनम्  । । १.४०  । ।
चैतन्यं इव यश्चायं अविच्छेदेन वर्तते   ।
आगमस्तं उपासीनो हेतुवादैर्न बाध्यते   । । १.४१  । ।
हस्तस्पर्शादिवान्धेन विषमे पथि धावता   ।
अनुमानप्रधानेन विनिपातो न दुर्लभः   । । १.४२  । ।
तस्मादकृतकं शास्त्रं स्मृतिं च सनिबन्धनाम्  ।
आश्रित्यारभ्यते शिष्टैः साधुत्वविषया स्मृतिः   । । १.४३  । ।
द्वावुपादानशब्देषु शब्दौ शब्दविदो विदुः   ।
एको निमित्तं शब्दानां अपरोऽर्थे प्रयुज्यते   । । १.४४  । ।
अविभक्तो विभक्तेभ्यो जायतेऽर्थस्य वाचकः   ।
शब्दस्तत्रार्थरूपात्मा संबन्धं उपगच्छति   । । १.४५  । ।
आत्मभेदं तयोः के चिदस्तीत्याहुः पुराणगाः   ।
बुद्धिभेदादभिन्नस्य भेदं एके प्रचक्षते   । । १.४६  । ।
अरणिस्थं यथा ज्योतिः प्रकाशान्तरकारणम्  ।
तद्वच्छब्दोऽपि बुद्धिस्थः श्रुतीनां कारणं पृथक्  । । १.४७  । ।
वितर्कितः पुरा बुद्ध्या क्वचिदर्थे निवेशितः   ।
करणेभ्यो विवृत्तेन ध्वनिना सोऽनुगृह्यते   । । १.४८  । ।
नादस्य क्रमजातत्वान्न पूर्वो न परश्च सः   ।
अक्रमः क्रमरूपेण भेदवानिव जायते   । । १.४९  । ।
प्रतिबिम्बं यथान्यत्र स्थितं तोयक्रियावशात् ।
तत्प्रवृत्तिं इवान्वेति स धर्मः स्फोटनादयोः   । । १.५०  । ।
आत्मरूपं यथा ज्ञाने ज्ञेयरूपं च दृश्यते   ।
अर्थरूपं तथा शब्दे स्वरूपं च प्रकाशते   । । १.५१  । ।
आण्डभावं इवापन्नो यः क्रतुः शब्दसंज्ञकः   ।
वृत्तिस्तस्य क्रियारूपा भागशो भजते क्रमम्  । । १.५२  । ।

यथैकबुद्धिविषया मूर्तिराक्रियते पटे   ।
मूर्त्यन्तरस्य त्रितयं एवं शब्देऽपि दृश्यते   । । १.५३  । ।
यथा प्रयोक्तुः प्राग्बुद्धिः शब्देष्वेव प्रवर्तते   ।
व्यवसायो ग्रहीतॄणां एवं तेष्वेव जायते   । । १.५४  । ।
अर्थोपसर्जनीभूतानभिधेयेषु केषुचित् ।
चरितार्थान्परार्थत्वान्न लोकः प्रतिपद्यते   । । १.५५  । ।
ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा   ।
तथैव सर्वशब्दानां एते पृथगवस्थिते   । । १.५६  । ।
विषयत्वं अनापन्नैः शब्दैर्नार्थः प्रकाश्यते   ।
न सत्तयैव तेऽर्थानां अगृहीताः प्रकाशकाः   । । १.५७  । ।
अतोऽनिर्ज्ञातरूपत्वात्किं आहेत्यभिधीयते   ।
नेन्द्रियाणां प्रकाश्येऽर्थे स्वरूपं गृह्यते तथा   । । १.५८  । ।
भेदेनावगृहीतौ द्वौ शब्दधर्मावपोद्धृतौ   ।
भेदकारेषु हेतुत्वं अविरोधेन गच्छतः   । । १.५९  । ।
वृद्ध्यादयो यथा शब्दाः स्वरूपोपनिबन्धनाः   ।
आदैच्प्रत्यायितैः शब्दैः संबन्धं यान्ति संज्ञिभिः   । । १.६०  । ।
अग्निशब्दस्तथैवायं अग्निशब्दनिबन्धनः   ।
अग्निश्रुत्यैति संबन्धं अग्निशब्दाभिधेयया   । । १.६१  । ।
यो य उच्चार्यते शब्दो नियतं न स कार्यभाक्  ।
अन्यप्रत्यायने शक्तिर्न तस्य प्रतिबध्यते   । । १.६२  । ।
उच्चरन्परतन्त्रत्वाद्गुणः कार्यैर्न युज्यते   ।
तस्मात्तदर्थैः कार्याणां संबन्धः परिकल्प्यते   । । १.६३  । ।
सामान्यं आश्रितं यद्यदुपमानोपमेययोः   ।
तस्य तस्योपमानेषु धर्मोऽन्यो व्यतिरिच्यते   । । १.६४  । ।
गुणः प्रकर्षहेतुर्यः स्वातन्त्र्येणोपदिश्यते   ।
तस्याश्रिताद्गुणादेव प्रकृष्टत्वं प्रतीयते   । । १.६५  । ।
तस्याभिधेयभावेन यः शब्दः समवस्थितः   ।
तासामप्युच्चारणे रूपं अन्यत्तस्माद्विविच्यते   । । १.६६  । ।
प्राक्सम्ज्ञिनाभिसंबन्धात्संज्ञा रूपपदार्थिका   ।
षष्ट्याश्च प्रथमायाश्च निमित्तत्वाय कल्पते   । । १.६७  । ।
तत्रार्थवत्त्वात्प्रथमा संज्ञाशब्दाद्विधीयते   ।
अस्येते व्यतिरेकश्च तदर्थादेव जायते   । । १.६८  । ।
स्वं रूपं इति कैश्चित्तु व्यक्तिः संज्ञोपदिश्यते   ।
जातेः कार्याणि संसृष्टा जातिस्तु प्रतिपद्यते   । । १.६९  । ।
संज्ञिनीं व्यक्तिं इच्छन्ति सूत्रे ग्राह्यां अथापरे   ।
जातिप्रत्यायिता व्यक्तिः प्रदेशेषूपतिष्ठते   । । १.७०  । ।
कार्यत्वे नित्यतायां वा के चिदेकत्ववादिनः   ।
कार्यत्वे नित्यतायां वा के चिन्नानात्ववादिनः   । । १.७१  । ।
पदभेदेऽपि वर्णानां एकत्वं न निवर्तते   ।
वाक्येषु पदं एकं च भिन्नेष्वप्युपलभ्यते   । । १.७२  । ।
न वर्णव्यतिरेकेण पदं अन्यच्च विद्यते   ।
वाक्यं वर्णपदाभ्यां च प्रविभागो न कश्चन   । । १.७३  । ।
पदे न वर्णा विद्यन्ते वर्णेष्ववयवा न च   ।
वाक्यात्पदानां अत्यन्तं प्रविभागो न कश्चन   । । १.७४  । ।
भिन्नदर्शनं आश्रित्य व्यवहारोऽनुगम्यते   ।
तत्र यन्मुख्यं एकेषां तत्रान्येषां विपर्ययः   । । १.७५  । ।
स्फोस्याभिन्नकालस्य ध्वनिकालानुपातिनः   ।
ग्रहणोपाधिभेदेन वृत्तिभेदं प्रचक्षते   । । १.७६  । ।
स्वभावभेदान्नित्यत्वे ह्रस्वदीर्घप्लुतादिषु   ।
प्राकृतस्य ध्वनेः कालः शब्दस्येत्युपचर्यते   । । १.७७  । ।
शब्दस्य ग्रहणे हेतुः प्राकृतो ध्वनिरिष्यते   ।
स्थितिभेदनिमित्तत्वं वैकृतः प्रतिपद्यते   । । १.७८  । ।
शब्दस्योर्ध्वं अभिव्यक्तेर्वृत्तिभेदं तु वैकृतः   ।
ध्वनयः समुपोहन्ते स्फोटात्मा तैर्न भिद्यते   । । १.७९  । ।
इन्द्रियस्यैवसंस्कारः शब्दस्यैवोभस्य वा   ।
क्रियते ध्वनिभिर्वादास्त्रयोऽभिव्यक्तिवादिनाम्  । । १.८०  । ।
इन्द्रियस्यैव संस्कारः समाधानाञ्जनादिभिः   ।
विषयस्य तु संस्कारः तद्गन्धप्रतिपत्तये   । । १.८१  । ।
चक्षुषः प्राप्यकारित्वे तेजसा तु द्वयोरपि   ।
विषयेन्द्रिययोरिष्टा संस्कारः स क्रमो ध्वनेः   । । १.८२  । ।
स्फोटरूपाविभागेन ध्वनेर्ग्रहणं इष्यते   ।
कैश्चित्ध्वनिरसंवेद्यः स्वतन्त्रोऽन्यैः प्रकल्पितः   । । १.८३  । ।
यथानुवाकः श्लोको वा सोढत्वं उपगच्छते   ।
आवृत्त्या न तु स ग्रन्थः प्रत्यावृत्ति निरूप्यते   । । १.८४  । ।
प्रत्ययैरनुपाख्येयैर्ग्रहणानुगुणैस्तथा   ।
ध्वनिप्रकाशिते शब्दे स्वरूपं अवधार्यते   । । १.८५  । ।
नादैराहितबीजायां अन्त्येन ध्वनिना सह   ।
आवृत्तपरिपाकायां बुद्धौ शब्दोऽवधार्यते   । । १.८६  । ।
असतश्चान्तराले याञ् छब्दानस्तीति मन्यते   ।
प्रतिपत्तुरशक्तिः सा ग्रहणोपाय एव सः   । । १.८७  । ।
भेदानुकारो ज्ञानस्य वाचश्चोपप्लवो ध्रुवः   ।
क्रमोपसृष्टरूपा वाग्ज्ञानं ज्ञेयव्यपाश्रयम्  । । १.८८  । ।
*ज्ञेयेन न विना ज्ञानं व्यवहारेऽवतिष्ठते   ।
नालब्धक्रमया वाचा कश्चिदर्थोऽभिधीयते   । । १.८९ * । ।
यथाद्यसंख्याग्रहणं उपायः प्रतिपत्तये   ।
संख्यान्तराणां भेदेऽपि तथा शब्दान्तरश्रुतिः   । । १.९०  । ।
प्रत्येकं व्यञ्जका भिन्न वर्णवाक्यपदेषु ये   ।
तेषां अत्यन्तभेदेऽपि संकीर्णा इव शक्तयः   । । १.९१  । ।
यथैव दर्शनैः पूर्वैर्दूरात्संतमसेऽपि वा   ।
अन्यथाकृत्य विषयं अन्यथैवाध्यवस्यति   । । १.९२  । ।
व्यज्यमाने तथा वाक्ये वाक्याभिव्यक्तिहेतुभिः   ।
भागावग्रहरूपेण पूर्वं बुद्धिः प्रवर्तते   । । १.९३  । ।
यथानुपूर्वीनियमो विकारे क्षीरबीजयोः   ।
तथैव प्रतिपत्तॄणां नियतो बुद्धिषु क्रमः   । । १.९४  । ।
भागवत्स्वपि तेष्वेव रूपभेदो ध्वनेः क्रमात् ।
निर्भागेष्वभ्युपायो वा भागभेदप्रकल्पनम्  । । १.९५  । ।
अनेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इति स्मृता   ।
कैश्चित्व्यक्तय एवास्य ध्वनित्वेन प्रकल्पिताः   । । १.९६  । ।
अविकारस्य शब्दस्य निमित्तैर्विकृतो ध्वनिः   ।
उपलब्धौ निमित्तत्वं उपयाति प्रकाशवत् । । १.९७  । ।
न चानित्येष्वभिव्यक्तिर्नियमेन व्यवस्थिता   ।
आश्रयैरपि नित्यानां जातीनां व्यक्तिरिष्यते   । । १.९८  । ।
देशादिभिश्च संबन्धो दृष्टः कायवतां अपि   ।
देशभेदविकल्पेऽपि न भेदो ध्वनिशब्दयोः   । । १.९९  । ।
ग्रहणग्राह्ययोः सिद्धा योग्यता नियता यथा   ।
व्यङ्ग्यव्यञ्जकभावेऽपि तथैव स्फोटनादयोः   । । १.१००  । ।
सदृशग्रहणानां च गन्धादीनां प्रकाशकम्  ।
निमित्तं नियतं लोके प्रतिद्रव्यं अवस्थितम्  । । १.१०१  । ।
प्रकाशकानां भेदांश्च प्रकाश्योऽर्थोऽनुवर्तते   ।
तैलोदकादिभेदे तत्प्रत्यक्षं प्रतिबिम्बके   । । १.१०२  । ।
विरुद्धपरिमाणेषु वज्रादर्शतलादिषु   ।
पर्वतादिसरूपाणां भावानां नास्ति संभवः   । । १.१०३  । ।
तस्मादभिन्नकालेषु वर्णवाक्यपदादिषु   ।
वृत्तिकालः स्वकालश्च नादभेदाद्विभज्यते   । । १.१०४  । ।
यः संयोगविभागाभ्यां करणैरुपजन्यते   ।
स स्फोटः शब्दजाः शब्दा ध्वनयोऽन्यैरुदाहृताः   । । १.१०५  । ।
अल्पे महति वा शब्दे स्फोटकालो न भिद्यते   ।
परस्तु शब्दसंतानः प्रचयापचयात्मकः   । । १.१०६  । ।
दूरात्प्रभेव दीपस्य ध्वनिमात्रं तु लक्ष्यते   ।
घण्टादीनां च शब्देषु व्यक्तो भेदः स दृश्यते   । । १.१०७  । ।
द्रव्याभिघातात्प्रचितौ भिन्नौ दीर्घप्लुतावपि   ।
कम्पेतूपरते जाता नादा वृत्तेर्विशेषकाः   । । १.१०८  । ।
अनवस्थितकम्पेऽपि करणे ध्वनयोऽपरे   ।
स्फोटादेवोपजायन्ते ज्वाला ज्वालान्तरादिव   । । १.१०९  । ।
वायोरणूनां ज्ञानस्य शब्दत्वापत्तिरिष्यते   ।
कैश्चिद्दर्शनभेदो हि प्रवादेष्वनवस्थितः   । । १.११०  । ।
*लब्धक्रियाः प्रयत्नेन वक्तुरिच्च्चानुवर्तिना   ।
स्थानेष्वभिहतो वायुः शब्दत्वं प्रतिपद्यते   । । १.१११ * । ।
*तस्य कारणसामर्थ्याद्वेगप्रचयधर्मणः   ।
संनिपाताद्विभज्यन्ते सारवत्योऽपि मूर्तयः   । । १.११२ * । ।
*अणवः सर्वशक्तित्वाद्भेदसंसर्गवृत्तयः   ।
छायातपतमःशब्द- भावेन परिणामिनः   । । १.११३ * । ।
*स्वशक्तौ व्यज्यमानायां प्रयत्नेन समीरिताः   ।
अभ्राणीव प्रचीयन्ते शब्दाख्याः परमाणवः   । । १.११४ * । ।
*अथायं आन्तरो ज्ञाता सूक्ष्मवागात्मनि स्थितः   ।
व्यक्तये स्वस्य रूपस्य शब्दत्वेन विवर्तते   । । १.११५ * । ।
*स मनोभावं आपद्य तेजसा पाकं आगतः   ।
वायुं आविशति प्राणं अथासौ समुदीर्यते   । । १.११६ * । ।
*अन्तःकरणतत्त्वस्य वायुराश्रयतां गतः   ।
तद्धर्मेण समाविष्टस्तेजसैव विवर्तते   । । १.११७ * । ।
*विभजन्स्वात्मनो ग्रन्थीञ् छ्रुतिरूपैः पृथग्विधैः   ।
प्राणो वर्णानभिव्यज्य वर्णेष्वेवोपलीयते   । । १.११८ * । ।
*आत्मा बुद्ध्या समर्थ्यार्थान्मनो युङ्क्ते विवक्षया   ।
मनः कायाग्निं आहन्ति स प्रेरयति मारुतम्  । । १.११९ * । ।
अजस्रवृत्तिर्यः शब्दः सूक्ष्मत्वान्नोपलभ्यते   ।
व्यजनाद्वायुरिव स स्वनिमित्तात्प्रतीयते   । । १.१२०  । ।
तस्य प्राणे च या शक्तिर्या च बुद्धौ व्यवस्थिता   ।
विवर्तमाना स्थानिषु सैषा भेदं प्रपद्यते   । । १.१२१  । ।
शब्देष्वेवाश्रिता शक्तिर्विश्वस्यास्य निबन्धनी   ।
यन्नेत्रः प्रतिभात्मायं भेदरूपः प्रतायते   । । १.१२२  । ।
शब्दादिभेदः शब्देन व्याख्यातो रूप्यते यतः   ।
तस्मादर्थविधाः सर्वाः शब्दमात्रासु निश्रिताः   । । १.१२३  । ।
(षड्गादिभेदः अ)
शब्दस्यपरिणामोऽयं इत्याम्नायविदो विदुः   ।
छन्दोभ्य एव प्रथमं एतद्विश्वं प्रवर्तते   । । १.१२४  । ।
विभज्य बहुधात्मानं स च्छन्दस्यः प्रजापतिः   ।
छन्दोमयीभिर्मात्राभिर्बहुधैव विवेश तम्  । । १.१२५  । ।
साध्वी वाग्भूयसी येषु पुरुषेषु व्यवस्थिता   ।
अधिकं वर्तते तेषु पुण्यं रूपं प्रजापतेः   । । १.१२६  । ।
प्राजापत्यं महत्तेजस्तत्पात्रैरिव संवृत्तम्  ।
शरीरभेदे विदुषां स्वां योनिं उपधावति   । । १.१२७  । ।
यदेतन्मण्डलं भास्वद्धाम चित्रस्य राधसः   ।
तद्भावं अभिसंभूय विद्यायां प्रविलीयते   । । १.१२८  । ।
इतिकर्तव्यता लोके सर्वा शब्दव्यपाश्रया   ।
यां पूर्वाहितसंस्कारो बालोऽपि प्रतिपद्यते   । । १.१२९  । ।
आद्यः कारणविन्यासः प्राणस्योर्ध्वं समीरणम्  ।
स्थानानां अभिघातश्च न विना शब्दभावनाम्  । । १.१३०  । ।
न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते   ।
अनुविद्धं इव ज्ञानं सर्वं शब्देन भासते   । । १.१३१  । ।
वाग्रूपता चेतुत्क्रामेदवबोधस्य शाश्वती   ।
न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी   । । १.१३२  । ।
सा सर्वविद्याशिल्पानां कलानां चोपबन्धनी   ।
तद्वशादभिनिष्पन्नं सर्वं वस्तु विभज्यते   । । १.१३३  । ।
सैषा संसारिणां संज्ञा बहिरन्तश्च वर्तते   ।
तन्मात्रां अव्यतिक्रान्तं चैतन्यं सर्वजातिषु   । । १.१३४  । ।
अर्थक्रियासु वाक्सर्वान्समीहयति देहिनः   ।
तदुत्क्रान्तौ विसंज्ञोऽयं दृश्यते काष्टकुड्यवत् । । १.१३५  । ।
*भेदोद्ग्राहविवर्तेन लब्धाकारपरिग्रहा   ।
आम्नाता सर्वविद्यासु वागेव प्रकृतिः परा   । । १.१३६ * । ।
*एकत्वं अनतिक्रान्ता वाङ्नेत्रा वाङ्निबन्धनाः   ।
पृथक्प्रत्यवभासन्ते वाग्विभागा गवादयः   । । १.१३७ * । ।
*षड्द्वारं षडधिष्ठानां [षट्प्र]बोधां षडव्ययाम्  ।
ते मृत्युं अतिवर्तन्ते ये वै वाचं उपासते   । । १.१३८ * । ।
प्रविभागे यथा कर्ता तया कार्ये प्रवर्तते   ।
अविभागे तथा सैव कार्यत्वेनावतिष्ठते   । । १.१३९  । ।
*प्रविभज्यात्मनात्मानं सृष्ट्वा भावान्पृथग्विधान्  ।
सर्वेश्वरः सर्वमयः स्वप्ने भोक्ता प्रवर्तते   । । १.१४० * । ।
स्वमात्रा परमात्रा वा श्रुत्या प्रक्रम्यते यथा   ।
तथैव रूढतां एति तया ह्यर्थो विधीयते   । । १.१४१  । ।
अत्यन्तं अतथाभूते निमित्ते श्रुत्यपाश्रयात् ।
दृश्यतेऽलातचक्रादौ वस्त्वाकारनिरूपणा   । । १.१४२  । ।
अपि प्रयोक्तुरात्मानं शब्दं अन्तरवस्थितम्  ।
प्राहुर्महान्तं ऋषभं येन सायुज्यं इष्यते   । । १.१४३  । ।
तस्माद्यः शब्दसंस्कारः सा सिद्धिः परमात्मनः   ।
तस्य प्रवृत्तितत्त्वज्ञस्तद्ब्रह्मामृतं अश्नुते   । । १.१४४  । ।
*प्राणवृत्तिं अतिक्रान्ते वाचस्तत्त्वे व्यवस्थितः   ।
क्रमसंहारयोगेन संहृत्यात्मानं आत्मनि   । । १.१४५ * । ।
*वाचः संस्कारं आधाय वाचं ज्ञाने निवेश्य च   ।
विभज्य बन्धनान्यस्याः कृत्वा तां छिन्नबन्धनाम्  । । १.१४६ * । ।
*ज्योतिरान्तरं आसाद्य च्छिन्नग्रन्थिपरिग्रहः   ।
कारणज्योतिषैकत्वं छित्त्वा ग्रन्थीन्प्रवर्तते   । । १.१४७ * । ।
न जात्वकर्तृकं कश्चिदागमं प्रतिपद्यते   ।
बीजं सर्वागमापाये त्रय्येवातो व्यवस्थिता   । । १.१४८  । ।
अस्तं यातेषु वादेषु कर्तृष्वन्येष्वसत्स्वपि   ।
श्रुतिस्मृत्युदितं धर्मं लोको न व्यतिवर्तते   । । १.१४९  । ।
ज्ञाने स्वाभाविके नार्थः शास्त्रैः कश्चन विद्यते   ।
धर्मो ज्ञानस्य हेतुश्चेत्तस्याम्नायो निबन्धनम्  । । १.१५०  । ।
वेदशास्त्राविरोधी च तर्कश्चक्शुरपश्यताम्  ।
रूपमात्राद्धि वाक्यार्थः केवलं नातितिष्ठति   । । १.१५१  । ।
सतोऽविवक्षा पारार्थ्यं व्यक्तिरर्थस्य लैङ्गिकी   ।
इति न्यायो बहुविधस्तर्केण प्रविभज्यते   । । १.१५२  । ।
शब्दानां एव सा शक्तिस्तर्को यः पुरुषाश्रयः   ।
स शब्दानुगतो न्यायोऽनागमेष्वनिबन्धनः   । । १.१५३  । ।
*यदुदुम्बरवर्णानां घटीनां मण्डलं महत् ।
पीतं न गमयेत्स्वर्गं किं तत्क्रतुगतं नयेत् । । १.१५४ * । ।
रूपादयो यथा दृष्टाः पर्यर्थं यतशक्तयः   ।
शब्दास्तथैव दृश्यन्ते विषापहरणादिषु   । । १.१५५  । ।
यथैषां तत्र सामर्थ्यं धर्मेऽप्येवं प्रतीयताम्  ।
साधूनां साधुभिस्तस्माद्वाच्यं अभ्युदयार्थिनाम्  । । १.१५६  । ।
सर्वोऽदृष्टफलानर्थानागमात्प्रतिपद्यते   ।
विपरीतं च सर्वत्र शक्यते वक्तुं आगमे   । । १.१५७  । ।
साधुत्वज्ञानविषया सेयं व्याकरणस्मृतिः   ।
अविच्छेदेन शिष्टानां इदं स्मृतिनिबन्धनम्  । । १.१५८  । ।
वैखर्या मध्यमायाश्च पश्यन्त्याश्चैतदद्भुतम्  ।
अनेकतीर्थभेदायास्त्रय्या चाचः परं परम्  । । १.१५९  । ।
*गौरिव प्रक्षरत्येका रसं उत्तमशालिनी   ।
दिव्यादिव्येन रूपेण भारती गौः शुचिस्मिता   । । १.१६० * । ।
*एतयोरन्तरं पश्य सूक्ष्मयोः स्पन्दमानयोः   ।
प्राणापानान्तरे नित्यं एका सर्वस्य तिष्ठति   । । १.१६१ * । ।
*अन्या त्वप्रेर्यमाणैव विना प्राणेन वर्तते   ।
जायते हि ततः प्राणो वाचं आप्याययन्पुनः   । । १.१६२ * । ।
*प्राणेनाप्यायिता सैवं व्यवहारनिबन्धनी   ।
सर्वस्योच्छ्वासं आसाद्य न वाग्वदति कर्हि चित् । । १.१६३ * । ।
*घोषिणी जातनिर्घोषा अघोषा च प्रवर्तते   ।
तयोरपि च घोषिण्या निर्घोषैव गरीयसी   । । १.१६४ * । ।
*स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा   ।
वैखरी वाक्प्रयोक्तॄणां प्राणवृत्तिनिबन्धना   । । १.१६५ * । ।
*केवलं बुद्ध्युपादान- क्रमरूपानुपातिनी   ।
प्राणवृत्तिं अतिक्रम्य मध्यमा वाक्प्रवर्तते   । । १.१६६ * । ।
*अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा   ।
स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी   । । १.१६७ * । ।
*पीयूषापूर्यमाणापि नित्यं आगन्तुभिर्मलैः   ।
अन्त्या कलेव सोमस्य नात्यन्तं अभिधीयते   । । १.१६८ * । ।
*यस्यां दृष्टस्वरूपायां अधिकारो निवर्तते   ।
पुरुषे षोडशकले तां आहुरमृतां कलाम्  । । १.१६९ * । ।
*प्राप्तोपरागरूपा सा विप्लवैरनुषङ्गिभिः   ।
वैखरी सत्त्वमात्रेव गुणैर्न व्यवकीर्यते   । । १.१७० * । ।
तद्विभागाविभागाभ्यां क्रियमाणां अवस्थितम्  ।
स्वभावज्ञैस्तु भावानां दृश्यन्ते शब्दशक्तयः   । । १.१७१  । ।
अनादिं अव्यवच्छिन्नां श्रुतिं आहुरकर्तृकाम्  ।
शिष्टैर्निबध्यमाना तु न व्यवच्छिद्यते स्मृतिः   । । १.१७२  । ।
अविभागाद्विवृत्तानां अभिख्या स्वप्नवच्छ्रुतौ   ।
भावतत्त्वं तु विज्ञाय लिङ्गेभ्यो विहिता स्मृतिः   । । १.१७३  । ।
कायवाग्बुद्धिविषया ये मलाः समवस्थिताः   ।
चिकित्सालक्षणाध्यात्म- शास्त्रैस्तेषां विशुद्धयः   । । १.१७४  । ।
शब्दः संस्कारहीनो यो गौरिति प्रयुयुक्ष्यते   ।
तं अपभ्रंशं इच्छन्ति विशिष्टार्थनिवेशिनम्  । । १.१७५  । ।
अस्वगोण्यादयः शब्दाः साधवो विषयान्तरे   ।
निमित्तभेदात्सर्वत्र साधुत्वं च व्यवस्थितम्  । । १.१७६  । ।
ते साधुष्वनुमानेन प्रत्ययोत्पत्तिहेतवः   ।
तादात्म्यं उपगम्येव शब्दार्थस्य प्रकाशकाः   । । १.१७७  । ।
न शिष्टैरनुगम्यन्ते पर्याया इव साधवः   ।
ते यतः स्मृतिशास्त्रेण तस्मात्साक्षादवाचकाः   । । १.१७८  । ।
अंब्वंब्विति यथा बालः शिक्षमाणोऽपभाषते   ।
अव्यक्तं तद्विदां तेन व्यक्तौ भवति निश्चयः   । । १.१७९  । ।
एवं साधौ प्रयोक्तव्ये योऽपभ्रंशः प्रयुज्यते   ।
तेन साधुव्यवहितः कश्चिदर्थोऽभिधीयते   । । १.१८०  । ।
पारंपर्यादपभ्रंशा विगुणेष्वभिधातृषु   ।
प्रसिद्धिं आगता येन तेषां साधुरवाचकः   । । १.१८१  । ।
दैवी वाग्व्यतिकीर्णेयं अशक्तैरभिधातृभिः   ।
अनित्यदर्शिनां त्वस्मिन्वादे बुद्धिविपर्ययः   । । १.१८२  । ।
उभयेषां अविच्छेदादन्यशब्दविवक्षया   ।
योऽन्यः प्रयुज्यते शब्दो न सोऽर्थस्याभिधायकः   । । १.१८३  । ।