Saturday, 8 February 2014

वैशेषिकदर्शनाभिमतं शब्दस्वरूपम्

शब्दस्वरूपम्

2.1 शब्दलक्षणम्:-
    वैशेषिकदर्शनाभिमतं शब्दस्वरूपं विमर्शयन् तत्र भवान् सूत्रकारो महर्षिकणादः-    श्रोत्रग्रहणो योऽर्थः शब्दः[1] इति सूत्रेण शब्दस्य लक्षणं प्रोवाच- श्रोत्रग्रहणं ग्रहकरणं यस्य श्रोत्रग्रहणः अर्थः इति धर्मीत्यर्थः शब्दवृत्तिधर्मेषु श्रोत्रग्राह्येषु शब्दत्व-तारत्व-मन्दत्वादिषु अतिव्याप्तिवारणाय अर्थ इति शब्दत्वादयोऽपि  श्रोत्रग्रहणाः किन्तु ते अर्थाः, शब्दश्च श्रोत्रग्राह्यत्वे सति समवायसम्बन्धेन जातिधर्मयुक्तः (धर्मी) विशिष्टः पदार्थः। अतः शब्दत्व तारत्व मन्दत्वादयो न शब्दा इत्यर्थः अत्र अर्थ इति पदनिर्देशेन वैयाकरणाभिमतस्य शब्दसमवेतस्य स्फोटनामापरशब्दस्य कल्पनमनावश्यकमित्यपि संसूच्यते [2]

2.1.1 स्फोटसिद्धान्तः-
    वैयाकरणास्तावद् अर्थप्रत्यायनाय उच्चारितेभ्यो वर्णादिभ्योऽतिरिक्तस्य स्फोटनामशब्दस्य कल्पनं कुर्वन्ति [3] तेषामभिमतं यद्वर्णास्तु (ध्वनयस्तु) क्रमजन्मानः, पुनस्तैरेकस्याखण्डार्थस्य प्रतीतिः कथं सम्भाव्यते?-
“नादस्य क्रमजन्मत्वान्न पूर्वो परश्च सः
अक्रम क्रमरूपेण भेदवानिव जायते” [4]
    एतस्मादेतादृशं किञ्चित्तत्त्वं स्वीकर्तव्यं यद् निरवयवं क्रमरहितं सद् अखण्डार्थप्रकाशकं स्यात्   तस्मिन् क्रमे वैयाकरणैः वर्ण-पद-वाक्याभिव्यक्तः अक्रमः[5] स्फोट[6] एवार्थप्रत्यायक इति निश्चीयते-
द्वावुपादानशब्देषु शब्दौ शब्दविदो विदुः
एको निमित्तं शब्दानामपरोऽर्थे प्रकाश्यते [7]
 स्फुट्यते व्यज्यते वर्णैरिति स्फोटो वर्णाभिव्यङ्ग्यः, स्फुटति स्फुटीभवत्यस्मादर्थ इति स्फोटोऽर्थप्रत्यायकः [8]         अत एकं पदं, एकं  वाक्यमिति एकत्वबुद्ध्यधिष्ठानत्वात् स्फोटोऽङ्गीकर्त्तव्यः, एकत्वप्रतीतिं विना बहुवर्णात्मके पदे बहुपदात्मके वा वाक्ये विशिष्टस्यार्थस्य प्रतीतिरसम्भवा, एतस्मात्तस्याः प्रतीतेः कारणस्य एकत्वस्य प्रयोजको स्फोटोऽभिमन्तव्य एव, अर्थस्य स्फुटीकरणादेव स्फोट इति नामधेयम्[9]

2.1.2 स्फोटसिद्धान्तस्य खण्डनम् (वैशेषिकमतम्) :-
    सङ्केतविशिष्टो वर्णः पदमिति मन्वानैः संकेतबलादेव पदार्थप्रतीतिं स्वीकुर्वद्भिः वैशेषिकैस्तत्र स्फोटस्य खण्डनं क्रियते- एतन्न युक्तम्, बहुवर्णात्मके पदे वाक्ये वा कश्चित्स्फोटो नाम शब्दो नास्ति, अयं गौरित्यत्र गोपदस्य सास्नादिमत्यर्थे सङ्केतबलादेव तादृशोऽर्थस्य प्रतीतिर्भवति, तु स्फोटात् यतोहि वर्णातिरिक्तः पदात्मा वाक्यात्मा वा प्रत्यक्षेणानुभूयते, तथा प्रतीतिर्भवेच्चेत्तर्हि स्फोटोऽङ्गीक्रियताम्, किन्तु तथा प्रतीतिः, अतः स्फोटो नास्तीत्यवधार्यते अर्थात् वर्णात्मकैरनेकैर्पदैर्यः संकेतितोऽर्थोऽभिव्यज्यते तमाधृत्यैव तत्रैकत्वव्यवहारो संजायते, एकत्वप्रतीत्यर्थं स्फोटस्यावश्यकता नास्ति यदि स्फोटेनैवार्थाभिव्यञ्जनं सम्भाव्येत, तर्हि अर्थसंकेतं विना पदैरेव स्वतः अर्थाभिव्यक्तिः सञ्जायेत किन्तु असम्भवमिदं परिदुष्टकल्पनम्, इत्यतः अर्थावबोधस्य प्रयोजको पदसंकेत इति निश्चिते सति स्फोटस्याङ्गीकरणमनावश्यकमिति ध्वनयति सूत्रकारः-
संकेतवद्वर्णत्वं पदत्वं तथा च सङ्केतबलादेव पदार्थप्रतीतौ किं स्फोटेन।      वर्णानाम्बहुनामप्येकार्थप्रतिपादकत्वमेकं धर्ममभिप्रेत्य एकं पदमिति भाक्तो व्यवहारः एवं वाक्येऽपि । यदि वर्णातिरिक्तः पदात्मा कश्चित् प्रत्यक्षतो गृह्येत स्वीक्रियेतापि स्फोटः सोऽयं स्फोटवादस्तुच्छत्वादुपेक्षितः सूत्रकृता[10]

2.1.3 शब्दगुणत्वे विप्रतिपत्तयः- कस्तर्हि शब्दः ?
    भारतीयपरम्परायां शब्दार्थविमर्शस्य विभिन्नासु मौलिकसमस्यासु शब्दस्य तात्त्विकस्वरूपमभिलक्ष्यैका प्रमुखतमा समस्योपतिष्ठते- शब्दः किंरूपःद्रव्यरूपः? गुणरूपःकर्मरूपः? अन्यः वा कश्चन पदार्थरूपःकस्तर्हि शब्दरूपः?  आदिकालादारभ्य विषयेऽस्मिन् अनेकविधं चिन्तनं प्रवर्तते, स्वयं महर्षिकणादोऽपि विषयममुं सङ्केतयति- शब्दस्यासाधारणधर्मत्वस्य श्रोत्रग्राह्यत्वस्य[11] समानासमानजातीयेषु पदार्थेषु कुत्राप्यनुपलब्धत्वात् शब्दः किम्द्रव्यं गुणो कर्म वेति संशयमुपपद्यते[12]- यदि शब्दो द्रव्यम्, तर्हि समानजातीयेषु द्रव्येषु, असमानजातीयेषु गुणकर्मसु कुत्रापि श्रोत्रग्राह्यत्वं नोपलभ्यते, किमपि द्रव्यं श्रोत्रग्राह्यं नापि गुणकर्मणि यदि शब्दो गुणः स्वीक्रियतां तदापि समानजातीयेषु गुणेषु असमानजातीयेषु वा द्रव्यकर्मष्वपि श्रोत्रग्राह्यत्वं नोपलभ्यते तथा शब्दस्य कर्मत्वमपि अभ्युपगम्यते चेत्तत्रापि समानजातीयेषु कर्मसु असमानजातीयेषु वा द्रव्यगुणेष्वपि श्रोत्रग्राह्यत्वस्यानुपलब्धत्वादियं शङ्का जायते[13]कस्तर्हि शब्दःद्रव्यं गुणो कर्म वेति[14] ?


एतदभिलक्ष्य शब्दस्वरूपविमर्शे दार्शनिकेषु परस्परं मतभेदो दरीदृश्यते यच्च रेखाचित्रमाध्यमेन अधोलिखितं प्रस्तूयते-





                                                        शब्दः
 



                                 गुणः             गुणः, द्रव्यम्     द्रव्यम्
                                           
                        1.साङ्ख्यदर्शनम्      1. बौद्धदर्शनम्    1.मीमांसादर्शनम्(भाट्टमतम्)
                       2.योगदर्शनम्                                    2.व्याकरणदर्शनम्
                       3.मीमांसादर्शनम् (प्रभाकरमतम्)         3.शैवदर्शनम्
                       4.वेदान्तदर्शनम्
                       5.न्यायदर्शनम्
                       6.वैशेषिकदर्शनम्
                       7.चार्वाकदर्शनम्
                       8.जैनदर्शनम्


[चित्रसङ्ख्या 2.1: शब्दस्य गुणत्वमुत द्रव्यत्वम्]

2.1.4 मीमांसकानां शब्दद्रव्यत्वसिद्धान्तः-

    उपर्युक्तेष्वेतेषु दार्शनिकप्रस्थानेषु विशेषतः भाट्टमीमांसकाः विविधोपायैः शब्दस्य द्रव्यत्वं स्वीकुर्वन्ति-                
                                 श्रोत्रमात्रेन्द्रियग्राह्यः शब्दः शब्दत्वजातिमान्
                                 द्रव्यं   सर्वगतो   नित्यः  कुमारिलमते   मतः [15]
() शब्दस्य ग्रहणं (प्रत्यक्षं) स्वाश्रयिण आकाशात्पृथगेव भवति, यदा गुणाः द्रव्याश्रिता एव गृह्यन्ते-
                                 वियद्गुणत्वं शब्दस्य केचिदू़चुर्मनीषिणः
                                 प्रत्यक्षादिविरोधात् तद्भट्टपादैरुपेक्षितम् ।।  तत्र गुणस्य सर्वस्य साश्रयतया प्रतीमानत्वादिह निराश्रयतैव प्रतीतिदर्शनात् प्रत्यक्षविरोधः[16]
()  शब्दो साक्षादिन्द्रियसंयोगेन प्रत्यक्षीक्रियते, यथा घटो द्रव्यम्- शब्दो द्रव्यं साक्षादिन्द्रियसम्बन्धवेद्यत्वात्, घटवत् [17]

()  संख्यावेगादयो गुणाः शब्दमाश्रित्यैव वर्त्तन्ते- संख्याशब्दवेगादयोऽपि हि शब्दधर्मा अनुभूयन्ते [18] गुणानाञ्च द्रव्याश्रितत्वं सर्वैः स्वीक्रियते[19]


() त्रैकालिकसंसर्गावच्छिन्नोऽयं शब्दः सर्वदा सर्वत्र सममेव गृह्यते। शब्दस्यैतत् सार्वकालिकग्रहणं तस्य विभुत्वं[20] नित्यत्वं[21] द्योतयति। विभुत्वञ्च द्रव्यस्यैव सम्भवति- सर्वमूर्तद्रव्यसंयोगित्वं विभुत्वम् [22] एताभिः सर्वाभिः विशेषताभिः ज्ञायते यच्छ्ब्दो द्रव्यं , गुण एव-
पृथिवी सलिलं तेजः पवमानः (वायु) तमस्तथा ।
व्योम-काल-दिगात्मानो मनः शब्द इति क्रमात् ॥
एकादशविधं चैतत् कुमारिलमते मतम्” [23]
    माध्व-वैयाकरणैरपि मीमांसकाभिमतं शब्दस्य द्रव्यत्वमेव स्वीक्रियते[24]

2.1.5 शब्दस्य द्रव्यत्वनिरासः-
    वैशेषिकैः शब्दद्रव्यत्ववादीनामेतेषां युक्तियुक्तखण्डनैः सिद्धान्तोऽयं क्रमशः स्थिरीक्रियते- शब्दो गुण एव खलु द्रव्यमिति-
(क) शब्दस्य प्रत्यक्षं स्वाश्रयिण आकाशात्पृथगेव भवतीति शब्दो न गुणः, भाट्टानामेष ऊहः व्यर्थ एव, इन्द्रियाणि प्रायशः द्रव्यस्थान् गुणानेव गृह्णन्ति, गुणानाम् आश्रयद्रव्याणां ग्रहणमिन्द्रियैः न क्रियते, इत्यतः गुणप्रत्यक्षे आश्रयद्रव्यस्य प्रत्यक्षं स्यादेव नास्त्येतदावश्यकम्, तद्यथा- चक्षुरिन्द्रियेण घ्राणेन्द्रियेण वा क्रमशः रूपगन्धयोः ग्रहणे सति एतदनिवार्यं नास्ति यत्तयोः आश्रयद्रव्ययोः अपि ग्रहणं भवत्येव, एतस्मादाश्रितत्वमेव गुणत्वस्याधारत्वमिति नियतं नास्ति[25]। अतः यद्यपि गुणानां द्रव्याश्रितत्वं भवतु नाम, किन्तु द्रव्याश्रितत्वमेव तेषां लक्षणमिति नाङ्गीक्रियते[26]
() मीमांसकानां शब्दस्य साक्षादिन्द्रियसंयोगत्वशंकायां  हेतोरसिद्धापत्तिः[27]
() संख्यावेगादयो गुणाः वायोः सन्ति, तु  शब्दस्य वायोः शब्दस्य वाहकत्वात्[28] तद्गुणाः शब्दस्येत्युपचर्यन्ते भ्रान्तिवशात्, यथा अज्ञानवशात्गौरोऽहम्’ ‘अन्धोऽहमिति शारीरकधर्मा आत्मनि आरोप्यन्ते[29]
() विभुत्वाच्च शब्दो द्रव्यमिति युक्तिरपि सदोषा एवशब्दो विभुपदार्थः चेत्तर्हि श्रोत्रेन्द्रियेण तस्य ग्रहणं सम्भाव्यते, यतोहि श्रोत्रेन्द्रियमपि आकाशस्वरूपत्वात् विभुरेव द्वयोश्च विभुपदार्थयोः परस्परसंयोगः केनापि प्रकारेण सम्भवति संयोगाभावे श्रोत्रेण शब्दस्य ग्रहणं कथमपि स्वीकर्तुं शक्यते, इत्यतः शब्दो द्रव्यमिति वैशेषिकसिद्धान्तः[30]
    महर्षिकणादोऽपि स्वयं शब्दस्य द्रव्यत्वं निराकुर्वन्नाह- किमपि कार्यद्रव्यम्, एकद्रव्यसमवायिकारणकं भवति अपितु तदनेकद्रव्यसमवायिकारणकमेव तद्यथा- घटः द्वयोः कपालयोः, पटश्चानेकतन्तुष्वेव समवेतो लक्ष्यते अतः घटपटयोः समवायिकारणम्, अनेकद्रव्यसमवायिकारणकमेव विद्यते तु एकद्रव्यसमवायिकारणकम् किन्तु शब्दस्य समवायिकारणकमाकाशमेकमेव, एतस्मादेकद्रव्यसमवायिकारणत्वाद् शब्दो द्रव्यम्, अपितु गुण एव- एकद्रव्यत्वान्न द्रव्यम्”  इति[31]

2.1.6 शब्दस्य कर्मत्वनिरासः-
   
    यद्येकद्रव्यसमवायिकारणत्वं शब्दस्य गुणत्वे हेतुः, तर्हि कर्मणः अप्येकद्रव्यसमवायिकारणत्वाच्छब्दस्य कर्मत्वं स्यादित्येतां शङ्कां समादधता महर्षिकणादेनोक्तम्- शब्दः कर्म भवितुं शक्नोति, यतोहि शब्दस्य श्रावणप्रत्यक्षं भवति, कर्मणस्तु चाक्षुषमेव अतः चक्षुर्भिन्नश्रोत्रेन्द्रियप्रत्यक्षत्वात्कर्मत्वमसिद्धम् लोके उत्क्षेपणादिकर्माणि चक्षुषैव गृह्यन्ते, किन्तु शब्दग्रहणे चक्षुरसिद्धा तस्य ग्रहणं तु खलु श्रोत्रेणैव भवति नान्येन एतस्मादचाक्षुषत्वात्कर्मवैधर्म्याच्चायं शब्दो कर्म इति- नापि कर्माचाक्षुषत्वात्” [32]

  अपि केनापि उत्क्षेपणादिकर्मवदाशुतरविनाशित्वं (क्षणिकत्वम्) शब्दस्यापि दृष्टे सति तस्य कर्मत्वं परिशङ्क्यते चेत्तत्राप्यदोष एव- आशुतरविनाशित्वं तु शब्दस्य गुणत्वेऽपि सम्भवति, कर्मसाधर्म्यान्न तु कर्मत्वादिति भावः[33] यथा द्वित्वादयः संख्याः, आत्मज्ञानम्, सुखदुःखेत्यादयो गुणाः क्षणिकाः तथैव शब्दस्यापि क्षणिकत्वे गुणत्वमुचितम् वस्तुतः आशुतरविनाशित्वं (क्षणिकत्वम्) कर्मणां व्याप्यधर्मः नास्ति- यत्र-यत्र कर्मत्वं तत्र-तत्राशुतरविनाशित्वमिति नियमाभावात् अतः कर्मसाधर्म्येऽपि शब्दस्य कर्मत्वपरिहारः[34]


2.1.7 शब्दस्य सामान्यविशेष-समवायत्वनिरासः-

    वैशेषिकसूत्रविवृत्तिव्याख्यायां जयनारायणतर्कपञ्चाननेन- शब्दो शब्दत्वजातिमान्, किन्तु सामान्यविशेषसमवायानां जातिर्न विद्यते[35] इति शब्दस्य सामान्य-विशेष-समवायत्वपरिहारोऽपि क्रियते[36]

2.1.8 शब्दस्याभावत्वनिरासः-

    शब्दत्वजातित्वादेव यद्यपि शब्दस्य अभावत्वं परिह्रियते तथापि पद्मनाभमिश्रेण विध्यात्मकत्वात् अप्रतियोगित्वाच्चास्य अभावत्वं निराक्रियते- नाप्यभावो निःप्रतियोगित्वात्” [37]





2.2 शब्दस्य गुणत्वसिद्धिः-
    इत्येवं षण्णामपि द्रव्य-कर्म-सामान्य-विशेषसमवायाभावानामसिद्धे सति परिशेषानुमानेन शब्दस्य गुणत्वमङ्गीक्रियते[38]
    किन्तु शब्दस्य गुणत्वसिद्धावपि गुणानां द्रव्याश्रितत्वाद् एतत्तु अनिश्चितमेव यत्पृथिव्यादिषु नवद्रव्येषु  किं तस्य कारणम्यतोहि पृथिव्यादिकार्यद्रव्येषु ये रूपरसादयो विशेषगुणास्ते कारणगुणपूर्वकाः दृष्टाः-कारणगुणपूर्वकः कार्यगुणो दृष्टः” [39], तद्यथा- शुक्लतन्तुष्वेव शुक्लस्य पटस्योत्पत्तिः भवति नान्यत्र शब्दोऽपि विशेषगुणः[40], अतः किं तत्कार्यद्रव्यम्? यत्र कारणगुणपूर्वकः शब्दः स्यात्, किं वा शब्दस्य समवायिकारणमिति जिज्ञासायां महर्षिकणादेन द्रव्याणामेकैकशः परीक्षा क्रियते-

2.2.1 शब्दः स्पर्शवतामगुणः-       
  स्पर्शवतामगुणत्वे वैशेषिकैः, शब्दस्य त्रीणि कारणानि ज्ञाप्यन्तेअकारणगुणपूर्वकत्वम्, अयावद्द्रव्यभावित्वम्, आश्रयादन्यत्रोपलब्धत्वञ्च-
“शब्दः प्रत्यक्षत्वे सत्यकारणगुणपूर्वकत्वादयावद्द्रव्यभावित्वादाश्रयादन्यत्रोपलब्धेश्च स्पर्शवद्विशेषगुणः इति” ।[41]

शब्दस्याकारणगुणपूर्वकत्वम्-
   
  पृथिव्यादीनां चतुर्णां कार्यद्रव्याणां ये रूपरसादयो विशेषगुणाः, ते कारणगुणपूर्वका एव गृह्यन्ते, यथा- तन्तुकपालादिषु कारणेषु ये  रूपरसाद्यनुभूयन्ते, एव रूपरसादयः, पटघटादिषु कार्येष्वपि उपलभ्यन्ते- कारणगुणपूर्वकः कार्यगुणो दृष्टः[42] किन्तु शब्दस्तु तथाकारणगुणपूर्वकः शब्दस्स्यात् चेत्तर्हि वीणावेणुमृदङ्गशङ्खपटहाद्यवयवेषु यः शब्द उपलब्धः, एव वीणाद्यवयविषु उपलभ्येत, चैवम्, प्रत्युत निःशब्दैरेव वीणाद्यवयवैः वीणाद्यवयवीनामुत्पत्तिः दृश्यते, किन्तु निरूपैः तन्तुकपालादिभिः पटघटादीनामुत्पत्तिर्न ज्ञायते अतः अकारणगुणपूर्वकत्वात् कार्यान्तराप्रादुर्भावाच्च शब्दः स्पर्शवतां (पृथिव्यप्तेजोवायूनाम्) गुणभावो भजते- कार्यान्तराप्रादुर्भावाच्च शब्दः स्पर्शवतामगुणः” इति [43] । वैशेषिकसूत्राणाम् अर्वाचीनव्याख्याकारः स्वामी ब्रह्ममुनिः परिव्राजकः सूत्रस्यास्य विशिष्टं व्याख्यानं चक्रे- “स्पर्शवतामगुणः शब्दः = पृथिव्यप्तेजोवायूनां न गुणः शब्दः। यतः कार्यान्तरप्रादुभावाच्च = पृथिव्याः कार्यं पार्थिवं, अपां कार्यमाप्यम्, तेजसः कार्यं तैजसम्, वायोः कार्यं वायव्यम् । एतेभ्यः पार्थिवाप्यतैजसवायव्येभ्यः कार्येभो भिन्नानि कार्याणि कार्यान्तराणि, यानि पृथिव्यादीनां मिश्रणादुद्भूतानि कार्याणि तेष्वपि शब्दस्याप्रादुर्भावात् तथा चकारात् पृथिव्यादीनां पृथक्-पृथक् यानि सजातियानि कार्याणि पार्थिवानि, आप्यानि, तैजसानि, वायव्यानि तेषु चाप्रादुर्भावात्। यदि  शब्दः स्पर्शवतां पृथिव्यप्तेजोवायूनां गुणः स्यात् तेषां कार्येषु कार्यान्तरेषु प्रादुर्भवेत् “कारणगुणपूर्वकः कार्यगुणो दृष्टः” इति नियमात्। न च प्रादुर्भवति तस्मान्न स्पर्शवतां पृथिव्यप्तेजोवायूनां गुणः शब्दः। शङ्करमिश्रादिभिः सूत्रं न सम्यग्व्याख्यातम्” । इति



शब्दस्यायावद्द्रव्यभावित्वम्-
    पृथिव्यादीनां स्पर्शवतां ये रूपरसादयो गुणाः ते यावद्द्रव्यभाविनः वैचित्र्येण नानुभूयन्ते। किन्तु शब्दस्तु अयावद्द्रव्यभावी तार-तारतर-मन्द-मन्दतररूपेण वैचित्र्येणोपलभ्यते। यद्यपि वीणायाः यो रूपगुणः सः यावद्द्रव्यभावी सर्वेषु वीणावयवेषु समानभावेन प्राप्यते। अनेन स्पष्टं यद्वीणायाः गुणः रूप एव तु शब्द इति।

शब्दस्याश्रयादन्यत्रोपलब्धत्वम्-
    यदि शब्दः स्पर्शवतां विशेषगुणः स्यात् तर्हि यैः शङ्खवीणादिभिः शब्द उत्पद्यते, एव शङ्खादयो शब्दस्याश्रयिणः स्वीकर्तव्याः, परन्तु शब्दस्तु तेभ्यः अन्यत्र कर्णशष्कुलीप्रदेशे समुपलभ्यते चान्यगुणस्यान्यत्र ग्रहणमस्तीति नियमान्न स्पर्शवद्विशेषगुणः शब्द इति[44]


2.2.2 शब्दो नात्मगुणः-
    शब्द आत्मनि असमवेतत्वे सति अन्यत्र समवेतत्वात् नात्मगुणः- “परत्र समवायात् प्रत्यक्षत्वाच्च नात्मगुणो न मनोगुणः”[45] शब्दो यद्यात्मगुणो स्यात्तर्हि- अहं सुखी, अहं दुःखी, अहं यते, अहं जानामि इत्याद्यात्मानुभववत्- अहं वाद्ये, अहं शब्दवानिति अनुभवः स्यात्, किन्तु अनुभवस्तु शङ्खः पूर्य्यते, वीणा वाद्यते इति भवति अतः शब्दो नात्मगुणः[46]
    तथा चापि सुख-दुःख-ज्ञानेत्यादयो आत्मगुणाः बाह्येन्द्रियैः गृह्यन्ते, परन्तु शब्दस्य बहिरिन्द्रिय-श्रोत्रग्राह्यत्वं स्पष्टमेव, इत्यतोऽपि शब्दो नात्मगुणः[47] । परत्र समवायादिति सूत्रं व्याख्यापयन् आचार्य शंकरमिश्रोऽप्याह- “किञ्च शब्दो नात्मगुणः बाह्येन्द्रियग्राह्यत्वात् रूपादिवत् अपि च शब्दो यद्यात्मयोग्यविशेषगुणः स्याद्बधिरेणाप्युपलभ्येत दुःखादिवत् तस्मात् सुष्ठूक्तं परत्र समवायादिति”[48]

2.2.3 मनोगुणः शब्दः, नापि दिक्कालयोः-
    अमनोगुणत्वेऽपि हेतुमाह महर्षिकणादः- प्रत्यक्षत्वादिति[49] शब्दस्य  श्रोत्रेन्द्रियप्रत्यक्षं भवति यदा अणुपरिमाणवतो मनसः[50] विशेषगुणप्रत्यक्षशक्तिरसम्भवा, यतोहि विशेषगुणप्रत्यक्षत्वे द्रव्यस्य महत्परिमाणवत्त्वमावश्यकम्, मनस्तु अणुपरिमाणवदिति शब्दो मनोगुण इति आचार्यशङ्करमिश्रः प्रत्यक्षत्वादिति अनेनैव हेतुना दिक्कालयोरपि गुणत्वं शब्दस्य प्रतिषिद्धमिति सूचयति[51] आचार्यप्रशस्तपादोऽपि श्रोत्रग्राह्यत्वात् विशेषगुणत्वाच्च शब्दो दिक्कालमनसां गुण इति कणादाभिमतमेव स्पष्टयति- “श्रोत्रग्राह्यत्वाद् वैशेषिकगुणभावाच्च दिक्कालमनसाम्”[52] व्योमवतीकारस्तु- यो यो विशेषगुणः सः सः दिक्कालमनसां गुणो   भवितुं शक्नोति शब्दोऽपि विशेषगुणः एतस्माद्विशेषगुणत्वाच्छब्दो दिक्कालमनसां गुण इति अनुमानयुक्त्यैव शब्दस्य दिक्कालमनोगुणत्वमपनयति[53]


2.2.4 परिशेषतः शब्दोऽम्बरगुणः-
    उपर्युक्तविधिना पृथिव्यप्तेजोवायुकालदिगात्ममनसामष्टानां द्रव्याणां शब्दगुणाश्रयत्वे असिद्धे सति परिशेषादाकाश एव शब्दस्याश्रय इति निश्चीयते-  परिशेषाल्लिङ्गमाकाशस्य[54], यतोहि शब्दो गुणः, गुणश्च द्रव्यमन्तरेण सम्भवति[55], द्रव्याणि नवैव[56], तत्रापि पृथिव्यादिष्वष्टसु शब्दाश्रयत्वं विद्यते अतः परिशेषाद् शब्दाश्रयरूपेण आकाशसिद्धिर्भवति- गुणः शब्दः, गुणश्च गुणिना विना न भवति, न चैष पृथिव्यादीनां गुणः, द्रव्यान्तरञ्च नास्ति, तस्माद्यस्यायं गुणस्तदाकाशमिति परिशेषादाकाशस्याधिगमे प्रतिपत्तौ लिङ्गमित्यर्थनिर्द्देशः”।[57]
 उदयनाचार्योऽपि शब्दस्य गुणवत्तया एव आकाशसिद्धिं प्रतिष्ठापयति[58] व्योमवतीकारेणापि आकाशसिद्धौ एतदेवानुमानमुपन्यस्तम्[59] इत्थं पर्यालोचनेन शब्द आकाशस्य विशेषगुण इति वैशेषिकसिद्धान्तः स्थापितो भवति-
“आकाशस्य तु विज्ञेयो शब्दो वैशेषिको गुणः
इन्द्रियं तु भवेच्छ्रोत्रमेकः सन्नप्युपाधितः ।।[60]



2.3 शब्दानित्यत्वसिद्धिः-
    शब्दस्याम्बरगुणत्वे निश्चिते सति द्वितीया समस्या उपतिष्ठते- शब्दो नित्यः ? उत्पत्तिमत्वाद्वा अनित्य इति ? अस्मिन् विषयेऽपि नित्यत्वानित्यत्ववादीनां दार्शनिकानान्तत्र द्विविधो विभागः परिलक्ष्यते-


शब्दः
 


                      
                       नित्यत्वम्                                            अनित्यत्वम्
 



साङ्ख्य-योगदर्शनम्  मीमांसा-वेदान्तदर्शनम् व्याकरणदर्शनम्
                                
               
        वर्णात्मकः   ध्वन्यात्मकः      वर्णात्मकः   ध्वन्यात्मकः
                 (नित्यः)     (अनित्यः)        (नित्यः)      (अनित्यः)
 


             
              न्याय-वैशेषिकदर्शनम् चार्वाकदर्शनम्          जैनदर्शनम्    बौद्धदर्शनम्
 


             
       वर्णात्मकः      ध्वन्यात्मकः
                       (अनित्यौ)

[चित्रसङ्ख्या 2.2: शब्दस्य नित्यत्वानित्यत्वम्]


    नित्यत्वानित्यत्ववादोऽयं विवादः मुख्यतया न्यायवैशेषिक-मीमांसकयोश्च मध्ये स्फुटतरमभिलक्ष्यते एतस्मादस्य वादविवादस्य विश्लेषणमत्र प्रासङ्गिकमेव ।

2.3.1 मीमांसकानां शब्दनित्यत्ववादः-
    शब्दस्योत्पत्तिः निराकुर्वद्भिः मीमांसकैः तस्य नित्यत्वमभ्युपगम्यते- आकाशस्य नित्यत्वात् तद्गुणः शब्दोऽपि नित्य एव[61] नित्यत्वादाकाशे विद्यमानत्वात् शब्दस्योत्पत्तौ किमपि कारणं नोपलभ्यते[62] इत्यतः कण्ठताल्वाद्यभिघाताद् आकाशदेशस्थस्यैव शब्दस्याभिव्यञ्जनं भवति त्वुत्पत्तिः-       यथा घटादेर्दीपादिरभिव्यञ्जक इष्यते ।
                           चक्षुषोऽनुग्रहादेव ध्वनिः स्याच्छ्रोत्र संस्कृतेः” ॥ [63]
यतोहि न स्वयं शब्दः नापि च संयोगविभागौ शब्दस्योत्पत्तौ समर्थौ स्तः-
                                 “शब्दं नारभते शब्दः शब्दत्वादन्त्यशब्दवत् ।
                           एवं विभागसंयोगौ तद्भावादन्त्ययोगवत्”॥ [64]एतस्मादुत्पाद- विनाशधर्माभावाद् नित्योऽयं शब्दः न त्वनित्य इति[65]

2.3.2 वैशेषिकाणां शब्दानित्यत्ववादः-
    मीमांसकाभिमतं प्रतिषेधयद्भिः वैशेषिकैः शब्दस्योत्पत्तिमत्त्वात् तस्यानित्यत्वं प्रतिज्ञायते- यस्योत्पत्तिः भवति कथं नित्यः ? नित्यस्तु यस्योत्पत्तिर्न भवति यथा- आकाशादयो विभुपदार्थाः परं शब्दस्तु कण्ठताल्वाद्यभिघातादुत्पद्यते, अतः तस्यानित्यत्वं सिद्धमेव यदि कण्ठताल्वाद्यभिघातात्प्रागूर्ध्वमेव शब्दस्य सत्ता स्यात्, तर्हि तस्य नित्यत्वं प्रतिज्ञायेत, किन्तु उच्चारणात्प्राक् अनुच्चारणदशायां शब्दसत्त्वे प्रमाणं नोपलभ्यते, तस्मात् कार्य एवायं व्यङ्ग्यः- सतो लिङ्गाभावात्इति[66]

क्षणिकत्वादनित्यः शब्दः-
    यः व्यङ्ग्यः तस्योत्पत्तिर्न भवति चापि विनाशः, परन्तु कण्ठताल्वाद्यभिघातादुत्पन्नस्य शब्दस्य तृतीये क्षणे विनाश[67] इति शब्दस्तु उभयधर्मवान् आचार्यः प्रशस्तपादोऽपि शब्दलक्षणे क्षणिक[68] इति पदेन एतदेवाभिव्यञ्जयति यदाशुतरविनाशी शब्दो तु नित्यः- आशुतरविनाशी शब्दो तु नित्यः उच्चारणादूर्ध्वमनुपलम्भात्” [69] इति।

नित्यवैधर्म्यादनित्यः शब्दः-
    किञ्च उत्पत्तिधर्मवानपि एव पदार्थो भवति, यः उत्पत्तिकारणानन्तरमेवोपलभ्यते तु पूर्वम्, तद्यथा- कपालस्य पश्चादेव घटस्योत्पत्तिः, तन्त्वनन्तरमेव वा पटस्योत्पत्तिः भवति तु पूर्वम् तथैव कण्ठताल्वाद्यभिघातात् पूर्वं शब्दः अविद्यमानः सन् अभिघातान्तरमेवोपलब्धत्वात्तस्य कर्णशष्कुल्यां प्रतीतिः, तु पूर्वम्, इत्येवं शब्दे नित्यपदार्थविरुद्धधर्मणामुपसर्जनत्वात्[70] अनित्योऽयं शब्द इति आचार्य शङ्करमिश्रः नित्यवैधर्म्याद् इति सूत्रार्थं स्पष्टयन् कथयति- चैत्र इति नामधेयेन मैत्र इति वा नामधेयेन पुरुषेणोच्चारिताञ्छब्दान् श्रुत्वा भित्त्यादिव्यवहिते सत्यपि अस्माभिः वचनेनैव चैत्रमैत्रादीनामनुमानङ्क्रियते, किन्तु व्यङ्ग्यैः घटपटादिभिः पदार्थैः प्रदीपादिर्व्यञ्जको नानुमीयते। तस्माज्जन्य एवायं शब्दो व्यङ्ग्य इति[71]

कारणवत्त्वादनित्यः शब्दः-
    शब्दस्यानित्यत्वे तस्य कारणवत्त्वमपि हेतुः- “अनित्यश्चायं कारणतः; चासिद्धं विकारात्”[72] कारणवत्त्वस्यास्य व्याख्या विविधरूपेण कर्तुं शक्यते तद्यथा-
() उपलभ्यते हि कण्ठताल्वाद्यभिघातात् भेरीदण्डसंयोगादिभ्यः प्रादुर्भवन् शब्दः, भेरीदण्डादिभिः तीव्राघातैः तीव्रः मन्दाघातैश्च मन्दः प्रतीयते, हि अभिव्यञ्जकप्रदीपादीनां तीव्रतया मन्दतया वा घटादिषु अभिव्यङ्ग्येषु तीव्रत्वं मन्दत्वं वोपलभ्यते, अतः कारणतो विकारादेव शब्दे विकारमापद्यते[73]

() घटादिवत् विकारत्वादपि शब्दस्य कार्यत्वं सिद्धम्, यथा- घटपटादिः कार्यवस्तु, शनैः शनैर्विकारमापद्यमानः क्रमेण नैर्बल्यं, जीर्णत्वं प्राप्नुवन् सन् विनष्टो भवति, तथैव शब्दोऽपि तीव्रतमत्वं, तीव्रतरत्वं, तीव्रत्वं, मन्दत्वं मन्दतरत्वं मन्दतमत्वं विकारमापद्यमानः क्रमेण नैर्बल्यं प्राप्नुवन् विनष्टो भवति[74]
() शब्दे अवस्थान्तररूपो विकारोऽपि भवति यथा- दधि शब्दे स्थित इकारः दध्यत्र इति यकाररूपेण विक्रियते चाकार्यस्य विकारो भवति तस्मात्कार्यः, उत्पत्तिमान् शब्दः अत एव कारणवांश्च[75]
() तथा मनुष्यपशुपक्षीणां ध्वनीनां परस्पर-वैलक्ष्ण्यादपि शब्दस्य विकारवत्त्वं द्योत्यते शब्दस्येयं विलक्षणता कारणवैलक्षण्यादेव प्रतिभाति[76] एतस्मात्कारणवतो विकारादेवानुमीयतेऽनित्योऽयं शब्दः तु अभिव्यङ्ग्यः।



मीमांसकाभिमतशब्दाभिव्यक्तिपक्षे दोषाः-

    यद्यत्र मीमांसकैः उत्पत्तिमतिरिच्यशब्दस्याभिव्यक्तिः स्वीक्रियेत[77] ऊह्येत शब्दस्तु त्रैकालिकसंसर्गावच्छिन्नप्रतियोगित्वान्नित्यः, यदा तस्य अभिव्यञ्जकान्युपतिष्ठन्ते तदैव तस्याभिव्यक्तिः सञ्जायत इति, चेत्तत्र दोषः[78]-


व्यङ्ग्यव्यञ्जकदोषः-

    कस्मिन्नपि एकदेशे व्यञ्जकेनोपस्थितत्त्वे सति तत्र समानेन्द्रियग्राह्याणि यावन्त्यपि वस्तूनि भवन्ति, तेषां सर्वेषामेव समानग्रहणं भवति तद्यथा–  कुत्रचिद्भवने विभिन्नाकाररूपा अपि घट-पट-पात्र-पुस्तक-वस्त्रेत्यादयो विविधाः पदार्थाः पूर्वतः स्थितास्सन्तः खल्वेकस्य व्यञ्जकप्रदीपस्य सत्त्वात् समानदेशे समानेन्द्रियेण नेत्रेणाभिव्यज्यन्ते यत्र व्यङ्ग्यव्यञ्जकभावो भवति तत्र सर्वत्रैवैषा स्थितिः। किन्तु तथा शब्दविषयः, तत्र तु प्रत्येकस्य शब्दस्य कृते प्रतिनियतानि व्यञ्जकानि निश्चितानि भवन्तियथा- भेरीशब्दस्य यः व्यञ्जकः, सः तन्त्रीशब्दस्य व्यञ्जको भवति, यश्च तन्त्रीशब्दस्य व्यञ्जकस्सः शङ्खशब्दस्य व्यञ्जको भवति, इत्येवं समानदेशस्थानां समानेन्द्रियग्राह्याणां शब्दानामभिव्यक्तौ प्रतिनियतव्यङ्ग्यव्यञ्जकत्वदोषो आपतति[79]

    अनेन स्पष्टं यत्- भेरीदण्डसंयोगः शब्दस्य व्यञ्जको भवति यदि शब्दस्याभिव्यक्तौ प्रतिनियतव्यङ्ग्यव्यञ्जकभावदोषो   स्यात्, भेरीदण्डसंयोगश्च शब्दस्य व्यञ्जको स्यात् तर्हि प्रदीपादेर्व्यञ्जक इव भेरीदण्डसंयोगेनैव  समानदेशस्थानां सर्वेषामेव शब्दानामभिव्यक्तिः सम्भाव्येत- “तथा वीणादिशब्दाभिव्यञ्जकेन रासभशब्दस्याप्यभिव्यक्तत्वाद् ग्रहणे वीणाशब्दस्य सर्वदानुपलम्भ एव स्यात्” [80],तथा केनापि इति उच्चारणमात्रेणैव सर्वे वर्णा अभिव्यञ्जेरन् श्रूयेरंश्चेति दोषः[81] श्रूयन्ते चाभिव्यज्यन्ते, तस्माज्जन्योऽयं शब्दः  तु व्यङ्ग्यः[82]
व्यङ्ग्यव्यञ्जकदोषे अभिभवभावस्यानुपलब्धिः-

    पदार्थानां व्यङ्ग्यव्यञ्जकभावे सति अभिव्यक्तेषु सर्वेषु पदार्थेषु परस्परमभिभवभावो दृश्यते[83] सर्वे पदार्थाः समानरूपेणैव गृह्यन्ते, किन्तु शब्दाभिव्यक्तौ अभिभवभावोऽयं नितरां संलक्ष्यते- भेरीशब्देन तन्त्रीशब्दो अभिभूयते, रासभशब्देन वीणाशब्दोऽभिभूयते[84], यद्यत्र व्यङ्ग्यव्यञ्जकभावो भवेत्तर्हि सर्वेषां भेरीतन्त्री-रासभ-वीणादिशब्दानां समानाभिव्यक्तिप्रसङ्गात् वीणाशब्दो, तन्त्रीशब्दो वा नाभिभूयेत इति दोषः, तस्मान्नाभिव्यक्तिः शब्दस्य अपितु उत्पत्तिरेव अतः सिद्धं शब्दस्य कार्यत्वमिति[85]





शब्दस्यानित्यत्वे लिङ्गत्वमपि हेतुः-
 
  केवलम् उपर्युक्ताभिर्युक्तिभिः शब्दोऽनित्यः अपि तु लिङ्गाच्चापि अनित्योऽयं शब्दः- लिङ्गाच्चानित्यः शब्दः [86]। काणादसूत्राणां रसायनव्याख्याकारः श्रीवीरराघवाचार्यः सूत्रमिदं विवेचयन्नाह- ‘लोके नेदानीं शब्दः, निवृत्तः कोलाहलः इत्यादिकं नाशविषयकं प्रत्यक्षमपि गृह्यते अतः लिङ्गात्= प्रत्यक्षादनित्योऽयं शब्द इति[87] तथा चापि सूत्रेऽस्मिन् लिङ्गेति शब्दस्य वेदवाच्यत्वमपि गृह्यते[88] यतोहि- त्रयो वेदा अजायन्त, महतो भूतस्य निःश्वसितमेतद् यदृग्वेदो यजुर्वेदः.... इति वैदिकप्रमाणैरपि शब्दस्यानित्यत्वं ज्ञाप्यते[89]  
    शङ्करमिश्रप्रभृतिभिरनेकैराचार्यैः लिङ्गाच्चानित्यः इति सूत्रस्य लिङ्गात् = अनुमानात्, अनित्यः शब्दः = वर्णात्मकशब्द इति[90] व्याख्यायद्भिरुच्यते- वीणादिध्वनिवद् अनुमानविधया ककारादिर्वर्णात्मकः शब्दोऽपि जातिमत्त्वे सति श्रोत्रग्राह्यत्वादनित्यो विज्ञायते[91] इत्येवं ध्वन्यात्मक-वर्णात्मकयोरुभयोरपि शब्दयोरनित्यत्वं गम्यते
   
    परन्त्वत्र मीमांसका इत्येवमुपतिष्ठन्ते- भवतु ध्वन्यात्मकशब्दोऽनित्यः किन्तु वर्णात्मकस्तु नित्य एव[92] एतदर्थं मीमांसकैः वर्णात्मकशब्दस्य नित्यत्वपक्षेऽनेके हेतवः प्रदीयन्ते, येषु त्रयाणां चर्चा महर्षिकणादेनापि पूर्वपक्षरूपेण क्रियते तद्यथा-


मीमांसकानां वर्णात्मकशब्दस्य नित्यत्वसाधकयुक्तयः-
() यदि वर्णात्मकशब्दस्यानित्यत्वमभ्युपगम्यते तर्हि अध्ययनाध्यापने गुरुशिष्ययोर्या प्रवृत्तिर्दृश्यते, सा भवति- द्वयोस्तु प्रवृत्त्योरभावात्[93] इति यदा गुरुरध्यापयति, शिष्यश्चाधीते, तदा गुरुणा विषयस्य ज्ञानं वर्णात्मकरूपेणैव उपदिश्यते यदि आशुतरविनाशी वर्णात्मकः शब्दः, तदा गुरुशिष्ययोरादानप्रदानस्यैतस्याः प्रवृत्तेरभावप्रसङ्गः प्रसज्यते- ह्यनित्यः शब्दोऽध्यापनकाले तिष्ठन्नप्यध्ययनकाले स्थातुमर्हति” [94]
 अतः खलु वर्णात्मकः शब्दस्तु नित्यस्स्यादेव[95]- अध्ययनं हि सम्प्रदानं सम्प्रदीयते गुरूणा शिष्याय वेदः यदि स्थिरो भवति तदा तस्य सम्प्रदानं सम्भवति[96]



() ऋग्वेदे प्र वो वाजा अभिद्यवो हविष्मन्तो घृताच्या.. इत्येकादश[97] सामिधेन्यः ऋचः सन्ति, परन्तु ताभिः पञ्चदशानामाहुतीनां विधानं विद्यते कथं पुनरेकादशभिः ऋग्भिः पञ्चदश- आहुतयः प्रदातुं शक्यन्ते ?

    एतदर्थमाचार्यैरुपायः निर्दिष्टःतासां त्रिप्रथमामन्वाह त्रिरुत्तमाम्[98] इति अर्थात् सामिधेन्यानामेकादशानामृचां प्रथमायाः ऋचः त्रिरावृत्तिम्, अन्तिमायाश्चापि त्रिरावृत्तिं विधाय 1×3+1×3+9×1= 15आहुतयः दातव्याः
    प्रस्तुतप्रसङ्गे यदि शब्दानामनित्यत्वं गम्यते तर्हि प्रथमायाः ऋचः त्रिधा आवृत्तिरसम्भवा स्यात् एतस्मात् त्रिप्रथमामन्वाह त्रिरुत्तमाम् इत्यत्र प्रथमाशब्दप्रयोगेण वर्णात्मकशब्दस्य स्थैर्य्यं द्योत्यत इति[99]
() उच्चारणानन्तरमेव शब्दो विनष्टश्चेत्- सोऽयं गकारः यमहमश्रौषम्, महर्षिकणादो यदवदत् तदेव आचार्यप्रशस्तपादोऽप्याह इत्यादि प्रत्यभिज्ञानं कथं सम्भवेत् ? किन्तु प्रत्यभिज्ञानं तु भवति, अतः प्रत्यभिज्ञानेनानेन शब्दस्य नित्यत्वं विज्ञायते[100]
सिद्धान्तपक्षः (समाधानम्) :- (शब्दनानात्वेऽपि अध्ययनमभ्यसनं प्रत्यभिज्ञानञ्च)
             
    मीमांसकैः शब्दनित्यत्वसाधकाः द्वयोः प्रवृत्तिः, प्रथमाशब्दः, म्प्रतिपत्तिः इत्युपन्यस्ताः त्रयोऽपि हेतवः महर्षिकणादेन सन्दिग्धाः (अनैकान्तिक-हेत्वाभासाः) उच्यन्ते, यतोहि शब्दनानात्वेऽपि अध्ययनाभ्यसनप्रत्यभिज्ञानानि तु सम्भवन्त्येव- सन्दिग्धा सति बहुत्वे[101] इति
तद्यथायदि कश्चिद्गुरुः शिष्यं योगासनं नृत्यं वा अध्यापयति , शिष्यश्च तदधीते, तत्र सम्भवोऽयं  लोकव्यवहारःयदासनं त्वया प्रथममक्रियत तद् पुनरावर्तनीयम्, द्विरनृत्यत्, त्रिरनृत्यत् यदेवासनं देवदत्त अकरोत् तदेव त्वमकार्षीः, यन्नृत्यं मोहनेन कृतं तदेव सोहनोऽपि करोति, इत्यध्ययनाभ्यसनप्रत्यभिज्ञानहेतवः नृत्ययोगासनरूपकर्मण्युपलभ्यमानत्वात्, अनेकान्ताः, सन्दिग्धाः हेत्वाभासास्सन्ति[102] यतोहि निश्चितो हेतु एव स्वसाध्यं साधयितुं क्षमते   त्वसन्दिग्ध इति।
    अपि शब्दानित्यत्वे एवायं गकारः इति प्रत्यभिज्ञानहेतो उपपत्तिः सादृश्याधारेणापि कर्तुं शक्यते, यतोहि प्रत्यभिज्ञानस्य विषयः सजातीयत्वमेव विद्यते खलु तद्वयक्त्यभेदः अतः प्रत्यभिज्ञानं नित्यत्वसाधकं मन्तव्यम्, अपि तु अनित्यत्वेऽपि सादृश्यवशात् प्रत्यभिज्ञानमुत्पद्यत एवेति यथा- बाल्यावस्थायां दृष्टे देवदत्ते विभिन्नाकाररूपस्वभावे सत्यपि वृद्धावस्थायामुपलम्भात् प्रत्यभिज्ञानं भवति  - एवायं देवदत्त इति तथैव शब्देऽपि सोऽयं गकार इति प्रत्यभिज्ञानं भविष्यत्येव[103] इत्येवं सिद्धान्तमतानुसारेणतदेवेदमौषधं यन्मया कृतम् अधुना चायं करोति इत्यादि सजातीयप्रतीतेः दर्शनात् शब्दस्यानित्यत्वेऽपि प्रत्यभिज्ञानादीनामुत्पत्तिः भवतीति एतस्मादनित्य एवायं शब्दः नित्य इति-

“उत्पन्नः को विनष्टः इति बुद्धेरनित्यता
सोऽयं इति बुद्धिस्तु साजात्यमवलम्बते
तदेवौषधमित्यादौ सजातीयेऽपि दर्शनात्
तस्मादनित्या एवेति वर्णाः सर्वे मता हि नः” [104]

   
    उपर्युक्तपर्यालोचनेन समासतः कथयितुं शक्यते- “वैशेषिकदर्शनानुसारं शब्दः चतुर्विंशतिर्गुणेष्वन्यतमः आकाशस्य विशेषगुणोऽस्ति, श्रोत्रग्राह्यः इन्द्रियान्तरेण गृह्यते श्रीधराचार्योऽपि एतदेव स्पष्टयन्नाह- आकाशगुणत्वमेव तु केवलं शब्दस्यासाधारणधर्मत्वं विद्यते, यतोऽहि संख्यादयोऽपि आकाशगुणाः सन्ति अतः शब्दलक्षणे श्रोत्रग्राह्येति पदस्योपादानमनिवार्यम्[105] लक्षणावलीकारः उदयनाचार्योऽपि- गुणत्वे सति यः श्रोत्रग्राह्यः सः शब्दः इति शब्दं लक्षयति[106] अन्नम्भट्टोऽपि श्रोत्रग्राह्यो गुणः शब्दः आकाशमात्रवृत्तिःइति  शब्दलक्षणं प्रोवाच[107]

    किन्तु नित्यस्याकाशस्य विशेषगुणत्वेऽपि शब्दस्तु नित्यः अपितु उत्पत्तिमत्त्वात् , क्षणिकत्वात्, कारणवत्त्वाच्चास्यानित्यत्वमेव परिलक्ष्यते       एतस्मात्- शब्दः अनित्यः सन् नित्यस्याकाशस्य विशेषगुणः श्रोत्रग्राह्यश्च वर्तत इति वैशेषिकशब्दसिद्धान्तः स्थापितो भवति
इति




[1] वै० सू०, 2.2.21
[2] वै० सू० उप०, 2.2.21, पृ० 180; वै० द० रसा०, तदेव, पृ० 93; वै० द० वि० भा०, तदेव, पृ० 109
[3] टिप्पणी- वैयाकरणानां स्फोटसिद्धान्तस्य परिशीलनाय- वाक्यपदीयम्, स्फोटसिद्धिः, स्फोटदर्शनम्,
   शब्दार्थमीमांसेत्यादयः ग्रन्थाः विशेषेण सहायकाः सन्ति
[4] वा० प०, 1.47
[5] भागवत्स्वपि तेष्वेव रूपभेदो ध्वनेः क्रमात् वा० प०, 1.91, 1.74-76
[6] वैयाकरणैः स्फोटस्याष्टौ भेदाः स्वीकृता, तत्रापि वाक्यस्फोट एव प्रमुखः-
  तत्र   वर्णपदवाक्यभेदेन स्फोटस्त्रिधा तत्रापि जातिव्यक्तिभेदेन पुनः षोढा
  अखण्डपदस्फोटोऽखण्डवाक्यस्फोटश्चेति सङ्कलनयाऽष्टौ स्फोटाः ... तत्र वाक्यस्फोटो मुख्यस्तस्यैव
  लोकेऽर्थबोधकत्वात् तेनैवार्थसमाप्तेश्चेति परमलघुमञ्जूषा, शक्तिनिरूपणम्, पृ० 4-7
[7] वा० प०, 1.43
[8] सर्वदर्शनसंग्रहे, पाणिनि-दर्शनम्, पृ० 508
[9] वै० सू० उप०, 2.2.21, पृ० 180; वै० द० रसा०, तदेव, पृ० 93वै० द० वि० भा०, तदेव, पृ० 109
[10] वै० सू० उप०, तदेव, पृ० 180-181

[11] श्रोत्रग्रहणो योऽर्थः शब्दः वै० सू०, 2.2.21
[12] (i) तुल्यजातीयेष्वर्थान्तरभुतेषु  विशेषस्य उभयथा दृष्टत्वात् वै० सू०, 2.2.22; तत्रैव - वै० सू० रसा०,
      2.2.23; सु० वै० सू० वृ०, 2.2.23
  (ii) टिप्पणी-  सुगमावृत्ति-रसायनभाष्ययोः तु तस्मिन् द्रव्यं गुणः कर्मेति संशय:” वै० सू०, 2.2.22 इति
       सूत्रमेवोपलभ्यते
[13]  वै० सू० उप०, 2.2.22, पृ० 181-182; सु० वै० सू० वृ०, 2.2.23, पृ० 42-43; वै० द० रसा०,
   2.2.23, पृ० 94- 95
[14] केचन व्याख्याकाराः सूत्रस्यास्य प्रकारान्तरेण व्याख्यां कुर्वन्ति- शब्दे विशेषधर्मः संयोगजत्वं 
  तुल्यजातीयेष्विन्द्रियैर्ग्राह्येषु रूपादिषु गुणेषु तद्भिन्नेषु द्रव्यकर्मषु दृश्यते, तस्मात् संशयः शब्दो गुणो वा
  द्रव्यं वा कर्म वा अथवा तत्रोभयप्रकारेण कोटिद्वयप्रकारेण क्वपि दृश्यते विशेषधर्मो विभागजत्वम्, शब्दं
  विहाय गुणेषु द्रव्यकर्मसु दृश्यते तस्मात् संशयः पुनश्चास्य विशेषधर्मः श्रोत्रेन्द्रियग्राह्यत्वं तन्न द्रव्ये
  नान्यगुणे कर्मणि तस्मात् संशयः वै० द० ब्र० भा०, पृ० 35; वै० सू० वै० वृ०, पृ० 52-53
[15] मा० मेयो०, पृ० 222
[16] मा० मेयो०, पृ० 222-223 
[17] न्या० ली०, पृ० 665
[18] तदेव,  पृ० 666
[19] स्वयं वैशेषिकाः -
  (i) द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम् वै० सू०, 1.1.16
  (ii) रूपादीनां गुणानां सर्वेषां गुणत्वाभिसम्बन्धो द्रव्याश्रितत्वं निर्गुणत्वं निष्क्रियत्वम् प्र० पा० भा०,  पृ० 60
  (iii) अथ द्रव्याश्रिता ज्ञेया निर्गुणा, निष्क्रियाः गुणाः भा० परि०, कारिका, 86
[20] विभुत्वाच्च द्रव्यम् प० दी०,  पृ० 39
[21] मी० द०, तर्कपादः, 6-23
[22] त० दी०,  पृ० 151
[23] मा० मे०, पृ० 151
[24] प्र० प० प्र०, पृ० 11; ल० म०, पृ० 199-200
[25] आश्रितत्वञ्चान्यत्र नित्यद्रव्येभ्यः प्र० पा० भा०, पृ० 7
[26] आश्रितत्वं गुणत्वे हि प्रयोजकमिष्यते
   षण्णामपि पदार्थानामाश्रितत्वस्य संभवात्
   दिक्कालपरमाण्वादि नित्यद्रव्यातिरेकिनः
   आश्रिताः षडपीष्यन्ते पदार्था कणभोजिना न्या० म०, पृ० 210
[27] साक्षादिन्द्रियसम्बन्धवेद्यत्वं हि यावत्प्रसक्तपारिशेष्याद्वा निश्चीयते एकदेशपारिशेष्याद्वा ?
   नाद्यः, तत एवाद्रव्यत्वनिरूपणे लिङ्गग्राहकमानबाधात् नेतरः, कर्मत्वादेरप्रतिषेधे
   संयुक्तसमवायादिवेद्यत्वशंकायां हेतोरसिद्धापत्तिः न्या० ली०, पृ० 667-68
[28] अनुकूलवातनिमित्तकारणकाः त० भा०, पृ० 267; न्या० क०, पृ० 695
[29] Mishra, Umesh : Physical Theory of Sound, AUS, Vol.2, p. 286.
[30] वै० द० में प० नि०, पृ० 128
[31] वै० सू०, 2.2.23, तत्रैव - (i) द्रव्यञ्च किमप्येकद्रव्यसमवायिकारणकं भवतीति द्रव्यवैधर्म्यान्नायं शब्दो 
  द्रव्यमित्यर्थः वै० सू० उप०, 2.2.23, पृ० 183                                                                                                                                                                                                                                        
 (ii) द्रव्यं कार्यद्रव्यं नैके द्रव्ये समवैति किन्त्वनेकेषु, यथा वस्त्रं नैकं तन्तुं समवैति ह्येकस्मात्   
     तन्तोर्वस्त्रं सम्पद्यते बहुभ्य एव सम्पद्यते वै० द० ब्र० भा०, पृ० 36
[32] वै० सू०, 2.2.24 
[33] गुणस्य सतोऽपवर्गः कर्मभिः साधर्म्यम् वै० सू०, 2.2.25
[34] वै० सू० उप०, 2.2.25; वै० द० वि० भा०, तदेव; वै० द० ब्र० भा०, तदेव; वै० सू० वै० वृ०, तदेव
[35] सामान्यादिचतुष्टये जातिर्नास्ति त० स० दी०, पृ० 25
[36] विवृत्तिः, 2.2.25
[37] सेतु (प्र० पा० भा०), पृ० 317
[38] परिशेषस्तु प्रसक्तप्रतिषेधेऽन्यत्र प्रतिषेधात् व्योम०, पृ० 329
   तथा- प्रसक्तप्रतिषेधेऽन्यत्राप्रसङ्गाच्छिष्यमाणे सम्प्रत्ययः परिशेषः इत्यर्थः तदेव, पादटिप्पणी
[39] वै० सू०, 2.1.24
[40] (i) रूपरसगन्धस्पर्शस्नेहसांसिद्धिकद्रवत्वबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनाशब्दा
      वैशेषिकगुणाः सङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वगुरुत्वनैमित्तिकद्रवत्ववेगाः
      सामान्यगुणाः प्र० पा० भा०, पृ० 60
  (ii) बुद्ध्यादिषट्कं स्पर्शान्ताः स्नेह सांसिद्धिको द्रवः
       अदृष्टभावनाशब्दा अमी वैशेषिका गुणाः
       संख्यादिरपरत्वान्तो द्रवोऽसांसिसिद्धिकस्तथा
       गुरुत्ववेगौ सामान्यगुणा एते प्रकीर्तिताः ।। भा० परि०, कारिका, 90-92
[41] प्र० पा० भा०, पृ० 37
[42] वै० सू०, 2.1.24
[43] वै० सू०, 2.1.25
[44] न्या० क०, पृ० 144-146; व्योम०, पृ० 322-328; सूक्ति, पृ० 310-311; सेतु, पृ० 317- 319;
 किरणा०, पृ० 106-107
[45] वै० सू०, 2.1.26
[46] वै० सू० उप०, 2.1.26, पृ० 150; वै० द० ब्र० भा०, पृ० 27; सु० वै० सू० वृ०, पृ० 34
[47] बाह्येन्द्रियप्रत्यक्षत्वादात्मान्तरग्राह्यत्वादात्मन्यसमवायादहङ्कारेण विभक्तग्रहणाच्च नात्मगुणः प्र० पा० भा०, पृ० 37
[48] वै० सू० उप०, 2.1.26, पृ० 150
[49] वै० सू०,  2.1.26
[50] तदभावादणु मनः वै० सू०, 7.1.23; न्या० क०, पृ० 223
[51] वै० सू० उप०, 2.1.26, पृ० 150
[52] प्र० पा० भा०, पृ० 37
[53] तथा शब्दः, दिक्कालमनसां गुणो भवति, विशेषगुणत्वात् यो यो विशेषगुणः   
  दिक्कालमनसां गुणो भवति, यथा रूपादिः, तथा चायं विशेषगुणः, तस्मान्न दिक्कालमनसां
  गुणः शब्दः इति व्योम०, प्रथमो भागः, पृ० 116
[54] वै० सू०, 2.1.27, परिशेषाद् गुणो भूत्वा आकाशस्याधिगमे लिङ्गम् प्र० पा० भा०, पृ० 39
[55] (i) द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम् वै० सू०, 1.1.16,
  (ii) अथ द्रव्याश्रिताः ज्ञेयाः निर्गुणाः निष्क्रिया गुणाः भा० परि०, कारिका, 86
[56] (i) पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा मन इति द्रव्याणि वै० सू०, 1.1.5
  (ii) तत्र द्रव्याणि पृथव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि सामान्यविशेषसंज्ञयोक्तानि 
      नवैवेति तद्व्यतिरेकेणान्यस्य संज्ञानभिधानात् प्र० पा० भा०, पृ० 3
[57] न्या० , पृ० 150
[58] लक्षणा०, पृ० 12; किरणा०, पृ० 110
[59] व्योम०, प्रथमो भागः, पृ० 117
[60] भा० परि०, कारिका, 44
 
[61] शब्दो नित्यो व्योममात्रगुणत्वाद्व्योमपरिमाणवदिति न्या को०, पृ० 865
[62] अतः कारणरहितत्वे सति सत्त्वान्नित्यश्शब्दो गगनादिवत् प्र० प०, पृ० 363
[63] श्लो० वा०, शब्दनित्यताधिकराणम्, 42, 
[64] श्लो० वा०, पृ० 535
[65] मी० द०, तर्कपादः, सूत्र 6-23; श्लो० वा०, शब्दनित्यताधिकरणम्
[66]वै० सू०, 2.2.26  तत्र - यदि हि उच्चारणात् प्रागूर्ध्वं शब्दः सन् स्यात् तदा सतोऽस्य लिङ्गं प्रमाणान्तरं
  स्यात् चाश्रवणदशायां शब्दसत्त्वे प्रमाणमस्ति, तस्मात् कार्य्य एवायं व्यङ्ग्य इति वै० सू० उप०, 2.2.26
[67]  कर्मबुद्धिवत् त्रिक्षणावस्थायित्वम् त० भा०, पृ० 237
[68] शब्दोऽम्बरगुणः श्रोत्रग्राह्यः, क्षणिकः........ इति प्र० पा० भा०, पृ० 236
[69] न्या० क०, पृ० 692
[70] नित्यवैधर्म्यात् वै० सू०, 2.2.27
  तत्रैव - नित्यो हि सर्वकालवर्ती, अयं (शब्दः) तु कादाचित्कः  अल्पकालवर्ती द्विक्षणावस्थायी 
  अतो नित्यः सु० वै० सू० वृ०, पृ० 44
[71] नित्येन सहास्य शब्दस्य वैधर्म्यमुपलभ्यते यतश्चैत्रो वक्तीत्यत्रावृतोऽपि चैत्रमैत्रादिर्वचनेनानुमीयते व्यञ्जकः प्रदीपादिर्व्यङ्ग्येन घटादिना क्वचिदनुमीयते, तस्माजन्य एवायं व्यङ्ग्य इति भावः वै० सू० उप०, 2.2.27, पृ० 185                                                                                                                                   
[72] वै० सू०, 2.2.28-29
[73] वै० सू० उप०, 2.2.28-29, पृ० 186-187
[74] वै० द० ब्र० भा०, पृ० 37
[75] सु० वै० सू० वृ०, पृ० 45
[76] वै० द० वि० भा०, पृ० 113-114
[77] मी० द०, तर्कपादः, 1.1.12-13
[78] अभिव्यक्तौ दोषात् वै० सू०, 2.2.30
[79] वै० सू० उप०, पृ० 187
[80] व्योम०, द्वितीयो भागः, पृ० 241
[81] तदा ककाराभिव्यक्तौ सर्ववर्णाभिव्यक्तिप्रसङ्गः वै० सू० उप०, पृ० 188; वै० द० ब्र०  भा०,
  पृ० 38, वै० द० वि० भा०, पृ० 155
[82]   शब्दो व्यङ्ग्यः व्यञ्जककालातिक्रमेण गृह्यमाणत्वात् व्यङ्ग्यं हि घटादिकं व्यञ्जकस्य
  प्रदीपस्य सत्ता काले व्यज्यते; तु तन्निर्वाणेऽपि शब्दस्तु उच्चारणादिव्यापारविनाशात् परं    
 श्रूयते। घनयुगसंघट्टजन्मा हि निर्दोषो विद्युतः संघट्टजनिताया दर्शनात्परं विलम्बेन श्रूयते
  वै० द० रसा०, पृ० 101
[83] चायं नित्यपक्षे अभिभाव्याभिभावको घटते व्योम०, द्वितीयो भागः, पृ० 241
[84] तीव्रस्य ध्वनेर्ग्रहणान्मन्दस्याग्रहणमभिभवः व्योम०, द्वितीयो भागः, पृ० 241
[85] सु० वै० सू० वृ०, पृ० 45; वै० द० वि० भा०, पृ० 115
[86] वै० सू०2.2.32
[87] वै० द० रसा०, पृ० 103
[88] वेदस्यापि अनुमानविधयैव प्रमाणत्वात्बुद्धिपूर्वा वाक्यकृतिर्वेदेइति वक्ष्यमाणरीत्या
  वेदस्यानुमितिविशेषे हेतुत्वाच्च लिङ्गशब्देन तदभिधानम् सु० वै० सू० वृ०, पृ० 45
[89] (i) तस्माद्यज्ञात्सर्वहुतः ऋचः सामानि जज्ञिरे
      छन्दाँसि जज्ञिरे तस्माद्यजुस्तस्मादजायत यजु०, 31.7
  (ii) तपोऽतप्यत तस्मात् तपस्तेपानात् त्रयो वेदा अजायन्त शत० ब्रा०, 11.5.8.3 
  (iii) अस्य महतो भूतस्य निःश्वसितमेतद् यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरसः बृ० आ० उप०, 2.4.10
[90] अत्र शब्द इत्यनेन वर्णात्मकशब्दस्य ग्रहणम्, वै० सू० उप०, पृ० 189; वै० सू० वै० वृ०, पृ० 57
[91] वै० सू० उप०, पृ० 189; वै० सू० वै० वृ०, पृ० 57; वै० द० ब्र० भा०, पृ० 39;
 वै० द० वि० भा०, पृ० 117
[92] वै० द० ब्र० भा०, पृ० 39
[93] वै० सू०, 2.2.33
[94] वै० सू० वै० वृ०, पृ० 57
[95]वै० द० ब्र० भा०, पृ० 39; सु० वै० सू० वृ०, पृ० 46
[96] वै० सू० उप०, पृ० 190
[97] ऋ०, 3.27.1-11
[98] ऐत० ब्रा०, 3.3
[99] प्रथमा शब्दात् वै० सू०, 2.2.34, तत्रैव - वै० सू० उप०, पृ० 191; सु० वै० सू० वृ०, पृ० 46;
 वै० द० रसा०, पृ० 103; वै० सू० वै० वृ०, पृ० 55-56; वै० द० ब्र० भा०, पृ० 39
[100] (i) सम्प्रतिपत्तिभावाच्च वै० सू० 2.2.35, तत्रैव - सु० वै० सू० वृ०, पृ० 46;
   वै० द० ब्र० भा०, पृ० 39; वै० सू० वै० वृ०, पृ० 58; वै० द० वि० भा०, पृ० 119
  (ii) सम्प्रतिपत्तिः प्रत्यभिज्ञा एवायं गकार  इत्यादिप्रत्यभिज्ञयापि
     वर्णात्मशब्दस्थायित्वसिद्धिरित्यर्थः वै० सू० अ० क० व्या०, पृ० 33
  (iii) ननु चासिद्धं शब्दे क्षणिकत्वम्, प्रत्यभिज्ञानादेरुपलम्भात् यमहमश्रौषं गोशब्दम्,
   तमेतर्हि शृणोमि इति श्रोतुएविज्ञानमुत्पद्यमानमुपलब्धम् व्योम०, द्वितीयो भागः, पृ० 237
  (iv) संख्याभावात् मी० द०, तर्कपादः, 1.1.20, तत्रैव शाबरभाष्यम्- “अष्टकृत्वो 
   गोशब्दः उच्चरितः इति वदन्ति, नाष्टौ गोशब्दा इति किमतः यद्येवम् ? अनेन
   वचनेनावगम्यते- प्रत्यभिजानन्तीति वयं तावत् प्रत्यभिजानीमो, नः करणदौर्बल्यम्
   एवमन्येऽपि प्रत्यभिजानन्ति- एवायमिति प्रत्यभिजानाना प्रत्यभिजानन्ति चेद्
   वयमिवान्येऽपि नान्यइति वक्तुमर्हन्ति
[101] वै० सू०, 2.2.36
[102] वै० सू० उप०, 2.2.36, पृ० 192; वै० द० ब्र० भा०, पृ० 40; सु० वै० सू० वृ०, पृ० 46; वै० द० रसा०, पृ० 104
[103] न्या० क०, पृ० 692;  व्योम०, द्वितीयो भागः, पृ० 239;  न्या० सि० मु०, पृ० 545-54        
[104] भा० परि०, कारिका, 167-168
[105] न्या० क०, पृ० 692
[106] गुणत्वे सति श्रोत्रग्राह्यः शब्दः लक्षणा०, पृ० 24
[107] त० स०, पृ० 89